Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 16 contém 44 versos divididos em 9 aulas, totalizando 4:37hs.
Obs.: Os Primeiros versos desse capítulo se iniciaram na aula anterior (168) aos 21 minutos e 18 segundos.
Uddhava continua fazendo suas perguntas a Krishna, pedindo para Ele descrever Suas expansões plenárias e falando de sua expansão em tudo e todos como Paramatma, conceitos importantes de Deus, não encontrados na tradição Abraâmica. Versos 3 ao 6.
Versos 3 ao 6 em Sânscrito
yeṣu yeṣu ca bhūteṣu
bhaktyā tvāṁ paramarṣayaḥ
upāsīnāḥ prapadyante
saṁsiddhiṁ tad vadasva me
gūḍhaś carasi bhūtātmā
bhūtānāṁ bhūta-bhāvana
na tvāṁ paśyanti bhūtāni
paśyantaṁ mohitāni te
yāḥ kāś ca bhūmau divi vai rasāyāṁ
vibhūtayo dikṣu mahā-vibhūte
tā mahyam ākhyāhy anubhāvitās te
namāmi te tīrtha-padāṅghri-padmam
śrī-bhagavān uvāca
evam etad ahaṁ pṛṣṭaḥ
praśnaṁ praśna-vidāṁ vara
yuyutsunā vinaśane
sapatnair arjunena vai
Krishna fala sobre Arjuna no Campo de Batalha de Kurukshetra, comparando as perguntas de Uddhava com as do grande guerreiro. Explico na aula porque Krishna pediu para Arjuna lutar na Bhagavad-gita e sobre a visão do yoga da importância do conhecimento (jnana) no processo de devoção (bhakti), acima de mera fé cega. Versos 7 ao 10 .
Versos 7 ao 10 em Sânscrito
jñātvā jñāti-vadhaṁ garhyam
adharmaṁ rājya-hetukam
tato nivṛtto hantāhaṁ
hato ’yam iti laukikaḥ
sa tadā puruṣa-vyāghro
yuktyā me pratibodhitaḥ
abhyabhāṣata mām evaṁ
yathā tvaṁ raṇa-mūrdhani
aham ātmoddhavāmīṣāṁ
bhūtānāṁ suhṛd īśvaraḥ
ahaṁ sarvāṇi bhūtāni
teṣāṁ sthity-udbhavāpyayaḥ
ahaṁ gatir gatimatāṁ
kālaḥ kalayatām aham
gunāṇāṁ cāpy ahaṁ sāmyaṁ
guṇiny autpattiko guṇaḥ
Krishna continua explicando suas opulências citando categorias de seres e coisas, e mostrando que aquele ou aquilo que é o melhor, é Ele. Versos 11 ao 18.
Versos 11 ao 18 em Sânscrito
guṇinām apy ahaṁ sūtraṁ
mahatāṁ ca mahān aham
sūkṣmāṇām apy ahaṁ jīvo
durjayānām ahaṁ manaḥ
hiraṇyagarbho vedānāṁ
mantrāṇāṁ praṇavas tri-vṛt
akṣarāṇām a-kāro ’smi
padāni cchandasām aham
indro ’haṁ sarva-devānāṁ
vasūnām asmi havya-vāṭ
ādityānām ahaṁ viṣṇū
rudrāṇāṁ nīla-lohitaḥ
brahmarṣīṇāṁ bhṛgur ahaṁ
rājarṣīṇām ahaṁ manuḥ
devarṣīṇāṁ nārado ’haṁ
havirdhāny asmi dhenuṣu
siddheśvarāṇāṁ kapilaḥ
suparṇo ’haṁ patatriṇām
prajāpatīnāṁ dakṣo ’haṁ
pitṝṇām aham aryamā
māṁ viddhy uddhava daityānāṁ
prahlādam asureśvaram
somaṁ nakṣatrauṣadhīnāṁ
dhaneśaṁ yakṣa-rakṣasām
airāvataṁ gajendrāṇāṁ
yādasāṁ varuṇaṁ prabhum
tapatāṁ dyumatāṁ sūryaṁ
manuṣyāṇāṁ ca bhū-patim
uccaiḥśravās turaṅgāṇāṁ
dhātūnām asmi kāñcanam
yamaḥ saṁyamatāṁ cāham
sarpāṇām asmi vāsukiḥ
Nos aprofundamos na visão da cultura védica, na visão do mundo e do cosmos de 5000 anos atrás. Falamos sobre a complexidade e riqueza da cultura que identificava e convivia com o conhecimento de civilizações não-humanas, em outros planetas. Versos 19 ao 23.
Versos 19 ao 23 em Sânscrito
nāgendrāṇām ananto ’haṁ
mṛgendraḥ śṛṅgi-daṁṣṭriṇām
āśramāṇām ahaṁ turyo
varṇānāṁ prathamo ’nagha
tīrthānāṁ srotasāṁ gaṅgā
samudraḥ sarasām aham
āyudhānāṁ dhanur ahaṁ
tripura-ghno dhanuṣmatām
dhiṣṇyānām asmy ahaṁ merur
gahanānāṁ himālayaḥ
vanaspatīnām aśvattha
oṣadhīnām ahaṁ yavaḥ
purodhasāṁ vasiṣṭho ’haṁ
brahmiṣṭhānāṁ bṛhaspatiḥ
skando ’haṁ sarva-senānyām
agraṇyāṁ bhagavān ajaḥ
yajñānāṁ brahma-yajño ’haṁ
vratānām avihiṁsanam
vāyv-agny-arkāmbu-vāg-ātmā
śucīnām apy ahaṁ śuciḥ
Continuamos nos aprofundando na visão da cultura védica, na visão do mundo e do cosmos de 5000 anos atrás. Falamos sobre a criação do Universo, de Brahma produzindo os quatro kumaras, a rebeldia deles, a criação de Shiva e depois dos prajapatis. Falamos do tempo védico, das yugas e dos Manus, Samadhi e muito mais. Versos 24 ao 28.
Versos 24 ao 28 em Sânscrito
yogānām ātma-saṁrodho
mantro ’smi vijigīṣatām
ānvīkṣikī kauśalānāṁ
vikalpaḥ khyāti-vādinām
strīṇāṁ tu śatarūpāhaṁ
puṁsāṁ svāyambhuvo manuḥ
nārāyaṇo munīnāṁ ca
kumāro brahmacāriṇām
dharmāṇām asmi sannyāsaḥ
kṣemāṇām abahir-matiḥ
guhyānāṁ su-nṛtaṁ maunaṁ
mithunānām ajas tv aham
saṁvatsaro ’smy animiṣām
ṛtūnāṁ madhu-mādhavau
māsānāṁ mārgaśīrṣo ’haṁ
nakṣatrāṇāṁ tathābhijit
ahaṁ yugānāṁ ca kṛtaṁ
dhīrāṇāṁ devalo ’sitaḥ
dvaipāyano ’smi vyāsānāṁ
kavīnāṁ kāvya ātmavān
Continuamos estudando tanto a cultura védica como as dicas de como ver Deus em tudo que é lindo e importante. No meio explicamos brevemente a história do Avatara Anão, Vamanadeva, e Bali Maharaja. Lamento dizer que houve uma falha na gravação e perdemos os primeiros 15 minutos da aula, portanto verá que faltará alguns versos entre a aula 173 e essa. Versos 32 ao 35
Versos 32 ao 35 em Sânscrito
ojaḥ saho balavatāṁ
karmāhaṁ viddhi sātvatām
sātvatāṁ nava-mūrtīnām
ādi-mūrtir ahaṁ parā
viśvāvasuḥ pūrvacittir
gandharvāpsarasām aham
bhūdharāṇām ahaṁ sthairyaṁ
gandha-mātram ahaṁ bhuvaḥ
apāṁ rasaś ca paramas
tejiṣṭhānāṁ vibhāvasuḥ
prabhā sūryendu-tārāṇāṁ
śabdo ’haṁ nabhasaḥ paraḥ
brahmaṇyānāṁ balir ahaṁ
vīrāṇām aham arjunaḥ
bhūtānāṁ sthitir utpattir
ahaṁ vai pratisaṅkramaḥ
Estamos chegando ao fim da seção sobre as "opulências de Deus" e vemos aqui explicado como essa meditação das "opulências" é usada para avançarmos em bhakti e sentirmos em gratidão a presença de Krishna ao longo do dia, todos os dias. Versos 36 ao 40.
Versos 36 ao 40 em Sânscrito
gaty-ukty-utsargopādānam
ānanda-sparśa-lakṣanam
āsvāda-śruty-avaghrāṇam
ahaṁ sarvendriyendriyam
pṛthivī vāyur ākāśa
āpo jyotir ahaṁ mahān
vikāraḥ puruṣo ’vyaktaṁ
rajaḥ sattvaṁ tamaḥ param
aham etat prasaṅkhyānaṁ
jñānaṁ tattva-viniścayaḥ
mayeśvareṇa jīvena
guṇena guṇinā vinā
sarvātmanāpi sarveṇa
na bhāvo vidyate kvacit
saṅkhyānaṁ paramāṇūnāṁ
kālena kriyate mayā
na tathā me vibhūtīnāṁ
sṛjato ’ṇḍāni koṭiśaḥ
tejaḥ śrīḥ kīrtir aiśvaryaṁ
hrīs tyāgaḥ saubhagaṁ bhagaḥ
vīryaṁ titikṣā vijñānaṁ
yatra yatra sa me ’ṁśakaḥ
Finalizamos o capítulo, com Krishna explicando Sua natureza maravilhosa, tanto na expansão das maravilhas de Sua criação material, como em Si mesmo. Krishna então encerra passando a Uddhava a receita para cumprir a missão da vida humana e não cair nas armadilhas da vida condicionada. Versos 41 ao 44.
Versos 41 ao 44 em Sânscrito
etās te kīrtitāḥ sarvāḥ
saṅkṣepeṇa vibhūtayaḥ
mano-vikārā evaite
yathā vācābhidhīyate
vācaṁ yaccha mano yaccha
prāṇān yacchedriyāṇi ca
ātmānam ātmanā yaccha
na bhūyaḥ kalpase ’dhvane
yo vai vāṅ-manasī saṁyag
asaṁyacchan dhiyā yatiḥ
tasya vrataṁ tapo dānaṁ
sravaty āma-ghaṭāmbu-vat
tasmād vaco manaḥ prāṇān
niyacchen mat-parāyaṇaḥ
mad-bhakti-yuktayā buddhyā
tataḥ parisamāpyate