Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 26 contém 35 versos divididos em 8 aulas, totalizando 4:42hs.
Iniciamos um novo capítulo, com Krishna agora passando para Uddhava os aprendizados do grande rei e imperador Aila, o patriarca da Dinastia Lunar, também conhecido como Pururava(s), de uma era muito distante. Aqui vemos os primeiros de seus aprendizados depois de se casar e ser abandonado por sua esposa Urvashi, que era uma deusa celestial. Versos 1 ao 8.
Versos 1 ao 8 em Sânscrito
śrī-bhagavān uvāca
mal-lakṣaṇam imaṁ kāyaṁ
labdhvā mad-dharma āsthitaḥ
ānandaṁ paramātmānam
ātma-sthaṁ samupaiti mām
guṇa-mayyā jīva-yonyā
vimukto jñāna-niṣṭhayā
guṇeṣu māyā-mātreṣu
dṛśyamāneṣv avastutaḥ
vartamāno ’pi na pumān
yujyate ’vastubhir guṇaiḥ
saṅgaṁ na kuryād asatāṁ
śiśnodara-tṛpāṁ kvacit
tasyānugas tamasy andhe
pataty andhānugāndha-vat
ailaḥ samrāḍ imāṁ gāthām
agāyata bṛhac-chravāḥ
urvaśī-virahān muhyan
nirviṇṇaḥ śoka-saṁyame
tyaktvātmānaṁ vrayantīṁ tāṁ
nagna unmatta-van nṛpaḥ
vilapann anvagāj jāye
ghore tiṣṭheti viklavaḥ
kāmān atṛpto ’nujuṣan
kṣullakān varṣa-yāminīḥ
na veda yāntīr nāyāntīr
urvaśy-ākṛṣṭa-cetanaḥ
aila uvāca
aho me moha-vistāraḥ
kāma-kaśmala-cetasaḥ
devyā gṛhīta-kaṇṭhasya
nāyuḥ-khaṇḍā ime smṛtāḥ
nāhaṁ vedābhinirmuktaḥ
sūryo vābhyudito ’muyā
mūṣito varṣa-pūgānāṁ
batāhāni gatāny uta
Nesta aula contamos a trágica e intrigante história do Rei Pururuva, também conhecido como Rei Aila ou Rei Pururuvas. Este antigo conto é narrado em muitos textos sagrados védicos, e recontado a milhares de anos. No final retomamos os aprendizados do Rei Pururuva, falando da importância de não deixar a vida passar em vão. Verso 8.
Continuamos com o Aila-Gita, com os ensinamentos de um homem que viu seu erro em se entregar aos seus desejos insaciáveis, perdendo sua consciência, passando sua vida em vão. Falamos sobre como nossa fraqueza tola permite com que os outros nos manipulem e o que podemos fazer para evitar isso. Versos 9 ao 15.
Versos 9 ao 15 em Sânscrito
aho me ātma-sammoho
yenātmā yoṣitāṁ kṛtaḥ
krīḍā-mṛgaś cakravartī
naradeva-śikhāmaṇiḥ
sa-paricchadam ātmānaṁ
hitvā tṛṇam iveśvaram
yāntīṁ striyaṁ cānvagamaṁ
nagna unmatta-vad rudan
kutas tasyānubhāvaḥ syāt
teja īśatvam eva vā
yo ’nvagacchaṁ striyaṁ yāntīṁ
khara-vat pāda-tāḍitaḥ
kiṁ vidyayā kiṁ tapasā
kiṁ tyāgena śrutena vā
kiṁ viviktena maunena
strībhir yasya mano hṛtam
svārthasyākovidaṁ dhiṅ māṁ
mūrkhaṁ paṇḍita-māninam
yo ’ham īśvaratāṁ prāpya
strībhir go-khara-vaj jitaḥ
sevato varṣa-pūgān me
urvaśyā adharāsavam
na tṛpyaty ātma-bhūḥ kāmo
vahnir āhutibhir yathā
puṁścalyāpahṛtaṁ cittaṁ
ko nv anyo mocituṁ prabhuḥ
ātmārāmeśvaram ṛte
bhagavantam adhokṣajam
O Rei Pururuva continua compartilhando seus aprendizados espirituais frutos de sua compreensão de uma vida mal vivida. Falamos sobre clareza mental, sobre a incapacidade de ouvir bons conselhos e sobre a importância de entender que o corpo é uma cobertura ilusória da alma eterna. Versos 16 ao 20.
Versos 16 ao 20 em Sânscrito
bodhitasyāpi devyā me
sūkta-vākyena durmateḥ
mano-gato mahā-moho
nāpayāty ajitātmanaḥ
kim etayā no ’pakṛtaṁ
rajjvā vā sarpa-cetasaḥ
draṣṭuḥ svarūpāviduṣo
yo ’haṁ yad ajitendriyaḥ
kvāyaṁ malīmasaḥ kāyo
daurgandhyādy-ātmako ’śuciḥ
kva guṇāḥ saumanasyādyā
hy adhyāso ’vidyayā kṛtaḥ
pitroḥ kiṁ svaṁ nu bhāryāyāḥ
svāmino ’gneḥ śva-gṛdhrayoḥ
kim ātmanaḥ kiṁ suhṛdām
iti yo nāvasīyate
tasmin kalevare ’medhye
tuccha-niṣṭhe viṣajjate
aho su-bhadraṁ su-nasaṁ
su-smitaṁ ca mukhaṁ striyaḥ
Terminamos o Aila-Gita com o Rei Pururava explicando seu ponto central. E o ponto é que temos que viver nossa vida como senhores de nossos sentidos, não escravos. Temos que ter um autodomínio centrado na nossa verdadeira identidade, no nosso verdadeiro “eu”. Se nos entregarmos a superficial e vazia busca pelas coisas da matéria, pelos prazeres sensoriais, vamos nos perder e vamos nos frustrar e vamos sofrer. Versos 21 ao 24.
Versos 21 ao 24 em Sânscrito
tvaṅ-māṁsa-rudhira-snāyu-
medo-majjāsthi-saṁhatau
viṇ-mūtra-pūye ramatāṁ
kṛmīṇāṁ kiyad antaram
athāpi nopasajjeta
strīṣu straiṇeṣu cārtha-vit
viṣayendriya-saṁyogān
manaḥ kṣubhyati nānyathā
adṛṣṭād aśrutād bhāvān
na bhāva upajāyate
asamprayuñjataḥ prāṇān
śāmyati stimitaṁ manaḥ
tasmāt saṅgo na kartavyaḥ
strīṣu straiṇeṣu cendriyaiḥ
viduṣāṁ cāpy avisrabdhaḥ
ṣaḍ-vargaḥ kim u mādṛśām
Nesta aula Krishna começa a explicar os pontos chaves dos ensinamentos da Aila-gita. Ao fazer isso Krishna fala um verso de enorme importância explicando que o yogi não precisa de nada. Explico aqui em detalhes como isso se dá e como isso é a chave mestra do caminho espiritual. Versos 25 ao 27.
Versos 25 ao 27 em Sânscrito
śrī-bhagavān uvāca
evaṁ pragāyan nṛpa-deva-devaḥ
sa urvaśī-lokam atho vihāya
ātmānam ātmany avagamya māṁ vai
upāramaj jñāna-vidhūta-mohaḥ
tato duḥsaṅgam utsṛjya
satsu sajjeta buddhimān
santa evāsya chindanti
mano-vyāsaṅgam uktibhiḥ
santo ’napekṣā mac-cittāḥ
praśāntāḥ sama-darśinaḥ
nirmamā nirahaṅkārā
nirdvandvā niṣparigrahāḥ
Krishna explica como avançar em bhakti, com a tradicional receita de sravanam-kirtanam em contato com os devotos afortunados, e como este processo elimina todo pecado. Na aula explico o sentido de afortunado, a compreensão correta do que é pecado e compartilho minha visão de grupos religiosos e a busca última por amor divino. Versos 28 ao 30.
Versos 28 ao 30 em Sânscrito
teṣu nityaṁ mahā-bhāga
mahā-bhāgeṣu mat-kathāḥ
sambhavanti hi tā nṝṇāṁ
juṣatāṁ prapunanty agham
tā ye śṛṇvanti gāyanti
hy anumodanti cādṛtāḥ
mat-parāḥ śraddadhānāś ca
bhaktiṁ vindanti te mayi
bhaktiṁ labdhavataḥ sādhoḥ
kim anyad avaśiṣyate
mayy ananta-guṇe brahmaṇy
ānandānubhavātmani
Encerramos o capítulo sobre a Aila-Gita com Krishna descrevendo em lindos termos poéticos e profundos o papel dos devotos e devotas de Deus no mundo material. Na aula eu explico o efeito e importância de você assumir sua maior missão na vida em harmonia com estes conceitos. Versos 31 ao 35.
Versos 31 ao 35 em Sânscrito
yathopaśrayamāṇasya
bhagavantaṁ vibhāvasum
śītaṁ bhayaṁ tamo ’pyeti
sādhūn saṁsevatas tathā
nimajjyonmajjatāṁ ghore
bhavābdhau paramāyaṇam
santo brahma-vidaḥ śāntā
naur dṛḍhevāpsu majjatām
annaṁ hi prāṇināṁ prāṇa
ārtānāṁ śaraṇaṁ tv aham
dharmo vittaṁ nṛṇāṁ pretya
santo ’rvāg bibhyato ’raṇam
santo diśanti cakṣūṁṣi
bahir arkaḥ samutthitaḥ
devatā bāndhavāḥ santaḥ
santa ātmāham eva ca
vaitasenas tato ’py evam
urvaśyā loka-niṣpṛhaḥ
mukta-saṅgo mahīm etām
ātmārāmaś cacāra ha