Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 8 contém 44 versos divididos em 14 aulas, totalizando 9:29hs.
A gente pensa que tem que correr atrás do prazer material e fugir do sofrimento material... mas será que é assim que funciona na prática? E se nosso sofrimento e prazer fossem *automáticos*? Qual seria a implicação disso na nossa vida? Versos 1 ao 3.
Versos 1 ao 3 em Sânscrito
śrī-brāhmaṇa uvāca
sukham aindriyakaṁ rājan
svarge naraka eva ca
dehināṁ yad yathā duḥkhaṁ
tasmān neccheta tad-budhaḥ
grāsaṁ su-mṛṣṭaṁ virasaṁ
mahāntaṁ stokam eva vā
yadṛcchayaivāpatitaṁ
grased ājagaro ’kriyaḥ
śayītāhāni bhūrīṇi
nirāhāro ’nupakramaḥ
yadi nopanayed grāso
mahāhir iva diṣṭa-bhuk
É possível viver sem desejo material? Mas como vamos cuidar dos afazeres da vida? Vamos ficar inertes, sem sair da cama? Nesta palestra falamos sobre como ter uma vida plena, com todo sucesso em seus afazeres, mas mantendo o foco completamente na transcendência. Versos 4 e 5.
Versos 4 e 5 em Sânscrito
ojaḥ-saho-bala-yutaṁ
bibhrad deham akarmakam
śayāno vīta-nidraś ca
nehetendriyavān api
muniḥ prasanna-gambhīro
durvigāhyo duratyayaḥ
ananta-pāro hy akṣobhyaḥ
stimitoda ivārṇavaḥ
Fazemos tantos planos, estipulamos o que queremos, o que não queremos... mas aí vem a realidade, aquilo que realmente acontece, a escolha feita por Krishna. Versos 6 e 7.
Versos 6 e 7 em Sânscrito
samṛddha-kāmo hīno vā
nārāyaṇa-paro muniḥ
notsarpeta na śuṣyeta
saridbhir iva sāgaraḥ
dṛṣṭvā striyaṁ deva-māyāṁ
tad-bhāvair ajitendriyaḥ
pralobhitaḥ pataty andhe
tamasy agnau pataṅga-vat
O desejo por sexo e por nos entupir de guloseimas é forte na mente mundana, mas como isso afeta nosso progresso no caminho da iluminação? E como devemos encarar a grande diversidade de escrituras religiosas que existem no mundo? A mariposa e a abelha nos darão grandes lições nestes assuntos! Versos 8 ao 10.
Versos 8 ao 10 em Sânscrito
yoṣid-dhiraṇyābharaṇāmbarādi-
dravyeṣu māyā-raciteṣu mūḍhaḥ
pralobhitātmā hy upabhoga-buddhyā
pataṅga-van naśyati naṣṭa-dṛṣṭiḥ
stokaṁ stokaṁ grased grāsaṁ
deho varteta yāvatā
gṛhān ahiṁsann ātiṣṭhed
vṛttiṁ mādhukarīṁ muniḥ
aṇubhyaś ca mahadbhyaś ca
śāstrebhyaḥ kuśalo naraḥ
sarvataḥ sāram ādadyāt
puṣpebhya iva ṣaṭpadaḥ
Continuando o tema de sexo e comida na vida espiritual, exploramos as vantagens de lidar bem com estas demandas que surgem do contato da alma com o corpo, para encontrar mais leveza e luz. Versos 11 ao 14.
Versos 11 ao 14 em Sânscrito
sāyantanaṁ śvastanaṁ vā
na saṅgṛhṇīta bhikṣitam
pāṇi-pātrodarāmatro
makṣikeva na saṅgrahī
sāyantanaṁ śvastanaṁ vā
na saṅgṛhṇīta bhikṣukaḥ
makṣikā iva saṅgṛhṇan
saha tena vinaśyati
padāpi yuvatīṁ bhikṣur
na spṛśed dāravīm api
spṛśan karīva badhyeta
kariṇyā aṅga-saṅgataḥ
nādhigacchet striyaṁ prājñaḥ
karhicin mṛtyum ātmanaḥ
balādhikaiḥ sa hanyeta
gajair anyair gajo yathā
Você lutou duro para ganhar seu dindin. Mas vai aproveitar? Falamos sobre a busca natural por riqueza da alma condicionada e as implicações disto na consciência. Versos 15 e 16.
Versos 15 e 16 em Sânscrito
na deyaṁ nopabhogyaṁ ca
lubdhair yad duḥkha-sañcitam
bhuṅkte tad api tac cānyo
madhu-hevārthavin madhu
su-duḥkhopārjitair vittair
āśāsānāṁ gṛhāśiṣaḥ
madhu-hevāgrato bhuṅkte
yatir vai gṛha-medhinām
Ensinamentos práticos e muito, muito importantes para o avanço espiritual, sobre o tema da música, do que falamos e do que comemos. Versos 17 ao 19.
Versos 17 ao 19 em Sânscrito
grāmya-gītaṁ na śṛṇuyād
yatir vana-caraḥ kvacit
śikṣeta hariṇād baddhān
mṛgayor gīta-mohitāt
nṛtya-vāditra-gītāni
juṣan grāmyāṇi yoṣitām
āsāṁ krīḍanako vaśya
ṛṣyaśṛṅgo mṛgī-sutaḥ
jihvayāti-pramāthinyā
jano rasa-vimohitaḥ
mṛtyum ṛcchaty asad-buddhir
mīnas tu baḍiśair yathā
O caminho do yoga aponta a língua como o sentido mais difícil de controlar. Falamos mais sobre o desafio de "segurar a língua" e como fazemos para não deixar a língua nos atrapalhar demais. Versos 20 e 21.
Versos 20 e 21 em Sânscrito
indriyāṇi jayanty āśu
nirāhārā manīṣiṇaḥ
varjayitvā tu rasanaṁ
tan nirannasya vardhate
tāvaj jitendriyo na syād
vijitānyendriyaḥ pumān
na jayed rasanaṁ yāvaj
jitaṁ sarvaṁ jite rase
Falamos daquele momento incrível de desapego e o despertar da felicidade quando falamos "qué sabê?" e largamos ideias fixas e doentias sobre esse ou aquele fruto material. Primeira parte de uma das famosas histórias do Srimad Bhagavatam, a História da Prostitua Pingalá. Versos 22 ao 28.
Versos 22 ao 28 em Sânscrito
piṅgalā nāma veśyāsīd
videha-nagare purā
tasyā me śikṣitaṁ kiñcin
nibodha nṛpa-nandana
sā svairiṇy ekadā kāntaṁ
saṅketa upaneṣyatī
abhūt kāle bahir dvāre
bibhratī rūpam uttamam
mārga āgacchato vīkṣya
puruṣān puruṣarṣabha
tān śulka-dān vittavataḥ
kāntān mene ’rtha-kāmukī
āgateṣv apayāteṣu
sā saṅketopajīvinī
apy anyo vittavān ko ’pi
mām upaiṣyati bhūri-daḥ
evaṁ durāśayā dhvasta-
nidrā dvāry avalambatī
nirgacchantī praviśatī
niśīthaṁ samapadyata
tasyā vittāśayā śuṣyad-
vaktrāyā dīna-cetasaḥ
nirvedaḥ paramo jajñe
cintā-hetuḥ sukhāvahaḥ
tasyā nirviṇṇa-cittāyā
gītaṁ śṛṇu yathā mama
nirveda āśā-pāśānāṁ
puruṣasya yathā hy asiḥ
Agora a prostituta Pingalá começa a compartilhar suas elevadas realizações do erro de buscar felicidade no mundo material, quando tudo que precisamos está disponível em forma perfeita e completa em Deus e na transcendência. Versos 29 ao 32.
Versos 29 ao 32 em Sânscrito
na hy aṅgājāta-nirvedo
deha-bandhaṁ jihāsati
yathā vijñāna-rahito
manujo mamatāṁ nṛpa
piṅgalovāca
aho me moha-vitatiṁ
paśyatāvijitātmanaḥ
yā kāntād asataḥ kāmaṁ
kāmaye yena bāliśā
santaṁ samīpe ramaṇaṁ rati-pradaṁ
vitta-pradaṁ nityam imaṁ vihāya
akāma-daṁ duḥkha-bhayādhi-śoka-
moha-pradaṁ tuccham ahaṁ bhaje ’jñā
aho mayātmā paritāpito vṛthā
sāṅketya-vṛttyāti-vigarhya-vārtayā
straiṇān narād yārtha-tṛṣo ’nuśocyāt
krītena vittaṁ ratim ātmanecchatī
A prostituta Pingalá lamenta sua tolice em achar que seu corpo poderia lhe trazer felicidade e amor, ao mesmo tempo que ignora o Senhor Supremo, o outorgante de tudo. Ela então fala que vai comprar Deus, pagando o preço da rendição total, da entrega total e assim viver como Lakshmi Devi. Versos 33 ao 35.
Versos 33 ao 35 em Sânscrito
yad asthibhir nirmita-vaṁśa-vaṁsya-
sthūṇaṁ tvacā roma-nakhaiḥ pinaddham
kṣaran-nava-dvāram agāram etad
viṇ-mūtra-pūrṇaṁ mad upaiti kānyā
videhānāṁ pure hy asminn
aham ekaiva mūḍha-dhīḥ
yānyam icchanty asaty asmād
ātma-dāt kāmam acyutāt
suhṛt preṣṭhatamo nātha
ātmā cāyaṁ śarīriṇām
taṁ vikrīyātmanaivāhaṁ
rame ’nena yathā ramā
A prostituta Pingalá continua seus ensinamentos, reconhecendo que seu desapego é misericórdia do Senhor, e também que seu sofrimento foi misericórdia do Senhor. Falamos sobre o prazer, a vida no Reino de Deus, a questão do tempo e a importância de reconhecer as dádivas de Deus em tudo que nos acontece. Versos 36 ao 38.
Versos 36 ao 38 em Sânscrito
kiyat priyaṁ te vyabhajan
kāmā ye kāma-dā narāḥ
ādy-antavanto bhāryāyā
devā vā kāla-vidrutāḥ
nūnaṁ me bhagavān prīto
viṣṇuḥ kenāpi karmaṇā
nirvedo ’yaṁ durāśāyā
yan me jātaḥ sukhāvahaḥ
maivaṁ syur manda-bhāgyāyāḥ
kleśā nirveda-hetavaḥ
yenānubandhaṁ nirhṛtya
puruṣaḥ śamam ṛcchati
A prostituta Pingalá agora expressa intensos sentimentos de bhakti, compartilhando sua entrega, confiança e gratidão em Deus. Falamos sobre este aspecto poderoso da conexão pura em devoção, do amor forte na vida espiritual. Versos 39 ao 41.
Versos 39 ao 41 em Sânscrito
tenopakṛtam ādāya
śirasā grāmya-saṅgatāḥ
tyaktvā durāśāḥ śaraṇaṁ
vrajāmi tam adhīśvaram
santuṣṭā śraddadhaty etad
yathā-lābhena jīvatī
viharāmy amunaivāham
ātmanā ramaṇena vai
saṁsāra-kūpe patitaṁ
viṣayair muṣitekṣaṇam
grastaṁ kālāhinātmānaṁ
ko ’nyas trātum adhīśvaraḥ
A prostituta Pingalá conclui suas realizações e dorme feliz, livre dos desejos, cheia de contentamento e paz. Abordamos então os temas da consciência sã consciência do praticante espiritual e a enorme e importante diferença entre gostar de tudo e desejar. Versos 42 ao 44.
Versos 42 ao 44 em Sânscrito
ātmaiva hy ātmano goptā
nirvidyeta yadākhilāt
apramatta idaṁ paśyed
grastaṁ kālāhinā jagat
śrī-brāhmaṇa uvāca
evaṁ vyavasita-matir
durāśāṁ kānta-tarṣa-jām
chittvopaśamam āsthāya
śayyām upaviveśa sā
āśā hi paramaṁ duḥkhaṁ
nairāśyaṁ paramaṁ sukham
yathā sañchidya kāntāśāṁ
sukhaṁ suṣvāpa piṅgalā