Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 23 contém 61 versos divididos em 9 aulas, totalizando 4:43hs.
Obs.: Os Primeiros versos desse capítulo se iniciaram na aula anterior (223) aos 23 minutos e 29 segundos.
Krishna começa a narrar a história do Avanti Brahmana. Aqui aprendemos que todo artha, ou seja, nossa situação econômica, nossas riquezas, devem ser utilizadas para kama e dharma, ou seja, para o prazer nosso, de nossa família e amigos (kama), e também na filantropia, na ajuda aos outros, fazendo o bem (dharma). Versos 5 ao 13.
Versos 5 ao 13 em Sânscrito
kenacid bhikṣuṇā gītaṁ
paribhūtena durjanaiḥ
smaratā dhṛti-yuktena
vipākaṁ nija-karmaṇām
avantiṣu dvijaḥ kaścid
āsīd āḍhyatamaḥ śriyā
vārtā-vṛttiḥ kadaryas tu
kāmī lubdho ’ti-kopanaḥ
jñātayo ’tithayas tasya
vāṅ-mātreṇāpi nārcitāḥ
śūnyāvasatha ātmāpi
kāle kāmair anarcitaḥ
duḥśīlasya kadaryasya
druhyante putra-bāndhavāḥ
dārā duhitaro bhṛtyā
viṣaṇṇā nācaran priyam
tasyaivaṁ yakṣa-vittasya
cyutasyobhaya-lokataḥ
dharma-kāma-vihīnasya
cukrudhuḥ pañca-bhāginaḥ
tad-avadhyāna-visrasta-
puṇya-skandhasya bhūri-da
artho ’py agacchan nidhanaṁ
bahv-āyāsa-pariśramaḥ
jñātyo jagṛhuḥ kiñcit
kiñcid dasyava uddhava
daivataḥ kālataḥ kiñcid
brahma-bandhor nṛ-pārthivāt
sa evaṁ draviṇe naṣṭe
dharma-kāma-vivarjitaḥ
upekṣitaś ca sva-janaiś
cintām āpa duratyayām
tasyaivaṁ dhyāyato dīrghaṁ
naṣṭa-rāyas tapasvinaḥ
khidyato bāṣpa-kaṇṭhasya
nirvedaḥ su-mahān abhūt
Continuamos com a história do Avanti Brahmana, que começa compartilhar sua experiência de ter sido muito rico e sofrido muito com isso. Ele explica como a riqueza gera tanto sofrimento. Versos 14 ao 21.
Versos 14 ao 21 em Sânscrito
sa cāhedam aho kaṣṭaṁ
vṛthātmā me ’nutāpitaḥ
na dharmāya na kāmāya
yasyārthāyāsa īdṛśaḥ
prāyeṇārthāḥ kadaryāṇāṁ
na sukhāya kadācana
iha cātmopatāpāya
mṛtasya narakāya ca
yaśo yaśasvināṁ śuddhaṁ
ślāghyā ye guṇināṁ guṇāḥ
lobhaḥ sv-alpo ’pi tān hanti
śvitro rūpam ivepsitam
arthasya sādhane siddhe
utkarṣe rakṣaṇe vyaye
nāśopabhoga āyāsas
trāsaś cintā bhramo nṛṇām
steyaṁ hiṁsānṛtaṁ dambhaḥ
kāmaḥ krodhaḥ smayo madaḥ
bhedo vairam aviśvāsaḥ
saṁspardhā vyasanāni ca
ete pañcadaśānarthā
hy artha-mūlā matā nṛṇām
tasmād anartham arthākhyaṁ
śreyo-’rthī dūratas tyajet
bhidyante bhrātaro dārāḥ
pitaraḥ suhṛdas tathā
ekāsnigdhāḥ kākiṇinā
sadyaḥ sarve ’rayaḥ kṛtāḥ
arthenālpīyasā hy ete
saṁrabdhā dīpta-manyavaḥ
tyajanty āśu spṛdho ghnanti
sahasotsṛjya sauhṛdam
O Brahmana de Avanti continua compartilhando suas realizações sobre a vida e o uso correto da riqueza e do dinheiro na vida espiritual. Versos 22 ao 27.
Versos 22 ao 27 em Sânscrito
labdhvā janmāmara-prārthyaṁ
mānuṣyaṁ tad dvijāgryatām
tad anādṛtya ye svārthaṁ
ghnanti yānty aśubhāṁ gatim
svargāpavargayor dvāraṁ
prāpya lokam imaṁ pumān
draviṇe ko ’nuṣajjeta
martyo ’narthasya dhāmani
devarṣi-pitṛ-bhūtāni
jñātīn bandhūṁś ca bhāginaḥ
asaṁvibhajya cātmānaṁ
yakṣa-vittaḥ pataty adhaḥ
vyarthayārthehayā vittaṁ
pramattasya vayo balam
kuśalā yena sidhyanti
jaraṭhaḥ kiṁ nu sādhaye
kasmāt saṅkliśyate vidvān
vyarthayārthehayāsakṛt
kasyacin māyayā nūnaṁ
loko ’yaṁ su-vimohitaḥ
kiṁ dhanair dhana-dair vā kiṁ
kāmair vā kāma-dair uta
mṛtyunā grasyamānasya
karmabhir vota janma-daiḥ
O Brahmana de Avanti agora explica como ele reconheceu toda sua dificílima situação como uma bênção especial de Deus e como diante de tanto abuso e sofrimento, ele pode se concentrar em sua natureza transcendental. Versos 28 ao 40.
Versos 28 ao 40 em Sânscrito
nūnaṁ me bhagavāṁs tuṣṭaḥ
sarva-deva-mayo hariḥ
yena nīto daśām etāṁ
nirvedaś cātmanaḥ plavaḥ
so ’haṁ kālāvaśeṣeṇa
śoṣayiṣye ’ṅgam ātmanaḥ
apramatto ’khila-svārthe
yadi syāt siddha ātmani
tatra mām anumoderan
devās tri-bhuvaneśvarāḥ
muhūrtena brahma-lokaṁ
khaṭvāṅgaḥ samasādhayat
śrī-bhagavān uvāca
ity abhipretya manasā
hy āvantyo dvija-sattamaḥ
unmucya hṛdaya-granthīn
śānto bhikṣur abhūn muniḥ
sa cacāra mahīm etāṁ
saṁyatātmendriyānilaḥ
bhikṣārthaṁ nagara-grāmān
asaṅgo ’lakṣito ’viśat
taṁ vai pravayasaṁ bhikṣum
avadhūtam asaj-janāḥ
dṛṣṭvā paryabhavan bhadra
bahvībhiḥ paribhūtibhiḥ
kecit tri-veṇuṁ jagṛhur
eke pātraṁ kamaṇḍalum
pīṭhaṁ caike ’kṣa-sūtraṁ ca
kanthāṁ cīrāṇi kecana
pradāya ca punas tāni
darśitāny ādadur muneḥ
annaṁ ca bhaikṣya-sampannaṁ
bhuñjānasya sarit-taṭe
mūtrayanti ca pāpiṣṭhāḥ
ṣṭhīvanty asya ca mūrdhani
yata-vācaṁ vācayanti
tāḍayanti na vakti cet
tarjayanty apare vāgbhiḥ
steno ’yam iti vādinaḥ
badhnanti rajjvā taṁ kecid
badhyatāṁ badhyatām iti
kṣipanty eke ’vajānanta
eṣa dharma-dhvajaḥ śaṭhaḥ
kṣīṇa-vitta imāṁ vṛttim
agrahīt sva-janojjhitaḥ
aho eṣa mahā-sāro
dhṛtimān giri-rāḍ iva
maunena sādhayaty arthaṁ
baka-vad dṛḍha-niścayaḥ
ity eke vihasanty enam
eke durvātayanti ca
taṁ babandhur nirurudhur
yathā krīḍanakaṁ dvijam
evaṁ sa bhautikaṁ duḥkhaṁ
daivikaṁ daihikaṁ ca yat
bhoktavyam ātmano diṣṭaṁ
prāptaṁ prāptam abudhyata
Nesta aula iniciamos a Gita do Brahmana de Avanti, que revela seus ensinamentos transcendentais e seu segredo para aguentar tantas dificuldades na vida e se manter equânime em felicidade transcendental. Versos 41 ao 45.
Versos 41 ao 45 em Sânscrito
paribhūta imāṁ gāthām
agāyata narādhamaiḥ
pātayadbhiḥ sva dharma-stho
dhṛtim āsthāya sāttvikīm
dvija uvāca
nāyaṁ jano me sukha-duḥkha-hetur
na devatātmā graha-karma-kālāḥ
manaḥ paraṁ kāraṇam āmananti
saṁsāra-cakraṁ parivartayed yat
mano guṇān vai sṛjate balīyas
tataś ca karmāṇi vilakṣaṇāni
śuklāni kṛṣṇāny atha lohitāni
tebhyaḥ sa-varṇāḥ sṛtayo bhavanti
anīha ātmā manasā samīhatā
hiraṇ-mayo mat-sakha udvicaṣṭe
manaḥ sva-liṅgaṁ parigṛhya kāmān
juṣan nibaddho guṇa-saṅgato ’sau
dānaṁ sva-dharmo niyamo yamaś ca
śrutaṁ ca karmāṇi ca sad-vratāni
sarve mano-nigraha-lakṣaṇāntāḥ
paro hi yogo manasaḥ samādhiḥ
O Brahmana de Avanti continua seus ensinamentos e nos traz importantes conhecimentos sobre a fonte de nosso sofrimento e o poder assombroso da mente que nos leva a este sofrimento. Versos 46 ao 52.
Versos 46 ao 52 em Sânscrito
samāhitaṁ yasya manaḥ praśāntaṁ
dānādibhiḥ kiṁ vada tasya kṛtyam
asaṁyataṁ yasya mano vinaśyad
dānādibhiś ced aparaṁ kim ebhiḥ
mano-vaśe ’nye hy abhavan sma devā
manaś ca nānyasya vaśaṁ sameti
bhīṣmo hi devaḥ sahasaḥ sahīyān
yuñjyād vaśe taṁ sa hi deva-devaḥ
tam durjayaṁ śatrum asahya-vegam
arun-tudaṁ tan na vijitya kecit
kurvanty asad-vigraham atra martyair
mitrāṇy udāsīna-ripūn vimūḍhāḥ
dehaṁ mano-mātram imaṁ gṛhītvā
mamāham ity andha-dhiyo manuṣyāḥ
eṣo ’ham anyo ’yam iti bhrameṇa
duranta-pāre tamasi bhramanti
janas tu hetuḥ sukha-duḥkhayoś cet
kim ātmanaś cātra hi bhaumayos tat
jihvāṁ kvacit sandaśati sva-dadbhis
tad-vedanāyāṁ katamāya kupyet
duḥkhasya hetur yadi devatās tu
kim ātmanas tatra vikārayos tat
yad aṅgam aṅgena nihanyate kvacit
krudhyeta kasmai puruṣaḥ sva-dehe
ātmā yadi syāt sukha-duḥkha-hetuḥ
kim anyatas tatra nija-svabhāvaḥ
na hy ātmano ’nyad yadi tan mṛṣā syāt
krudhyeta kasmān na sukhaṁ na duḥkham
Chegamos ao ponto mais elevado das realizações e ensinamentos do Brahmana de Avanti, onde se revela o culpado último de todo nosso sofrimento e o caminho definitivo para a iluminação. Versos 53 ao 57.
Versos 53 ao 57 em Sânscrito
grahā nimittaṁ sukha-duḥkhayoś cet
kim ātmano ’jasya janasya te vai
grahair grahasyaiva vadanti pīḍāṁ
krudhyeta kasmai puruṣas tato ’nyaḥ
karmāstu hetuḥ sukha-duḥkhayoś cet
kim ātmanas tad dhi jaḍājaḍatve
dehas tv acit puruṣo ’yaṁ suparṇaḥ
krudhyeta kasmai na hi karma mūlam
kālas tu hetuḥ sukha-duḥkhayoś cet
kim ātmanas tatra tad-ātmako ’sau
nāgner hi tāpo na himasya tat syāt
krudhyeta kasmai na parasya dvandvam
na kenacit kvāpi kathañcanāsya
dvandvoparāgaḥ parataḥ parasya
yathāhamaḥ saṁsṛti-rūpiṇaḥ syād
evaṁ prabuddho na bibheti bhūtaiḥ
etāṁ sa āsthāya parātma-niṣṭhām
adhyāsitāṁ pūrvatamair maharṣibhiḥ
ahaṁ tariṣyāmi duranta-pāraṁ
tamo mukundāṅghri-niṣevayaiva
Finalizamos os lindos ensinamentos do Brahmana de Avanti, encerrando o capítulo com Krishna explicando para Uddhava em dois poderosos versos a essência do yoga. Versos 58 ao 61.
Versos 58 ao 61 em Sânscrito
śrī-bhagavān uvāca
nirvidya naṣṭa-draviṇe gata-klamaḥ
pravrajya gāṁ paryaṭamāna ittham
nirākṛto ’sadbhir api sva-dharmād
akampito ’mūṁ munir āha gāthām
sukha-duḥkha-prado nānyaḥ
puruṣasyātma-vibhramaḥ
mitrodāsīna-ripavaḥ
saṁsāras tamasaḥ kṛtaḥ
tasmāt sarvātmanā tāta
nigṛhāṇa mano dhiyā
mayy āveśitayā yukta
etāvān yoga-saṅgrahaḥ
ya etāṁ bhikṣuṇā gītāṁ
brahma-niṣṭhāṁ samāhitaḥ
dhārayañ chrāvayañ chṛṇvan
dvandvair naivābhibhūyate
Capítulo 24 - Versos 1 e 2 em Sânscrito
śrī-bhagavān uvāca
atha te sampravakṣyāmi
sāṅkhyaṁ pūrvair viniścitam
yad vijñāya pumān sadyo
jahyād vaikalpikaṁ bhramam
āsīj jñānam atho artha
ekam evāvikalpitam
yadā viveka-nipuṇā
ādau kṛta-yuge ’yuge