Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 24 contém 29 versos divididos em 5 aulas, totalizando 2:36hs.
Obs.: Os Primeiros versos desse capítulo se iniciaram na aula anterior (231) aos 20 minutos e 54 segundos.
Krishna começa a explicar como a criação material se dá, expandindo dEle mesmo. Dele vem a energia material e as almas. Da energia material vem os gunas. Dos gunas vem o falso ego. Explicamos a razão de ser do universo, porque Deus criou o universo, como a alma experimenta a sensação física material e como podemos sair desta experiência. Versos 3 ao 7.
Versos 3 ao 7 em Sânscrito
tan māyā-phala-rūpeṇa
kevalaṁ nirvikalpitam
vāṅ-mano-’gocaraṁ satyaṁ
dvidhā samabhavad bṛhat
tayor ekataro hy arthaḥ
prakṛtiḥ sobhayātmikā
jñānaṁ tv anyatamo bhāvaḥ
puruṣaḥ so ’bhidhīyate
tamo rajaḥ sattvam iti
prakṛter abhavan guṇāḥ
mayā prakṣobhyamāṇāyāḥ
puruṣānumatena ca
tebhyaḥ samabhavat sūtraṁ
mahān sūtreṇa saṁyutaḥ
tato vikurvato jāto
yo ’haṅkāro vimohanaḥ
vaikārikas taijasaś ca
tāmasaś cety ahaṁ tri-vṛt
tan-mātrendriya-manasāṁ
kāraṇaṁ cid-acin-mayaḥ
Ao explicar como se dá o processo de criação, Krishna fala sobre os 3 sistemas planetários (bhur, bhuvar e svar), sobre os planetas especiais para os yogis (satyaloka, maharloka, tapoloka) e a região dos asuras e reptilianos (Nagas). Versos 8 ao 13.
Versos 8 ao 13 em Sânscrito
arthas tan-mātrikāj jajñe
tāmasād indriyāṇi ca
taijasād devatā āsann
ekādaśa ca vaikṛtāt
mayā sañcoditā bhāvāḥ
sarve saṁhatya-kāriṇaḥ
aṇḍam utpādayām āsur
mamāyatanam uttamam
tasminn ahaṁ samabhavam
aṇḍe salila-saṁsthitau
mama nābhyām abhūt padmaṁ
viśvākhyaṁ tatra cātma-bhūḥ
so ’sṛjat tapasā yukto
rajasā mad-anugrahāt
lokān sa-pālān viśvātmā
bhūr bhuvaḥ svar iti tridhā
devānām oka āsīt svar
bhūtānāṁ ca bhuvaḥ padam
martyādīnāṁ ca bhūr lokaḥ
siddhānāṁ tritayāt param
adho ’surāṇāṁ nāgānāṁ
bhūmer oko ’sṛjat prabhuḥ
tri-lokyāṁ gatayaḥ sarvāḥ
karmaṇāṁ tri-guṇātmanām
Nestes versos Krishna explica os destinos cósmicos diferentes para quem pratica yoga e bhakti-yoga e, em seguida, explica como estamos todos afogando no rio da energia material impelida pelo tempo. Versos 14 ao 18.
Versos 14 ao 18 em Sânscrito
yogasya tapasaś caiva
nyāsasya gatayo ’malāḥ
mahar janas tapaḥ satyaṁ
bhakti-yogasya mad-gatiḥ
mayā kālātmanā dhātrā
karma-yuktam idaṁ jagat
guṇa-pravāha etasminn
unmajjati nimajjati
aṇur bṛhat kṛśaḥ sthūlo
yo yo bhāvaḥ prasidhyati
sarvo ’py ubhaya-saṁyuktaḥ
prakṛtyā puruṣeṇa ca
yas tu yasyādir antaś ca
sa vai madhyaṁ ca tasya san
vikāro vyavahārārtho
yathā taijasa-pārthivāḥ
yad upādāya pūrvas tu
bhāvo vikurute ’param
ādir anto yadā yasya
tat satyam abhidhīyate
Finalizamos o capítulo sobre Sankhya com Krishna explicando a essência de Sankhya e seu propósito último, de nos trazer liberação espiritual. Versos 19 ao 29.
Versos 19 ao 29 em Sânscrito
prakṛtir yasyopādānam
ādhāraḥ puruṣaḥ paraḥ
sato ’bhivyañjakaḥ kālo
brahma tat tritayaṁ tv aham
sargaḥ pravartate tāvat
paurvāparyeṇa nityaśaḥ
mahān guṇa-visargārthaḥ
sthity-anto yāvad īkṣaṇam
virāṇ mayāsādyamāno
loka-kalpa-vikalpakaḥ
pañcatvāya viśeṣāya
kalpate bhuvanaiḥ saha
anne pralīyate martyam
annaṁ dhānāsu līyate
dhānā bhūmau pralīyante
bhūmir gandhe pralīyate
apsu pralīyate gandha
āpaś ca sva-guṇe rase
līyate jyotiṣi raso
jyotī rūpe pralīyate
rūpaṁ vāyau sa ca sparśe
līyate so ’pi cāmbare
ambaraṁ śabda-tan-mātra
indriyāṇi sva-yoniṣu
yonir vaikārike saumya
līyate manasīśvare
śabdo bhūtādim apyeti
bhūtādir mahati prabhuḥ
sa līyate mahān sveṣu
guṇesu guṇa-vattamaḥ
te ’vyakte sampralīyante
tat kāle līyate ’vyaye
kālo māyā-maye jīve
jīva ātmani mayy aje
ātmā kevala ātma-stho
vikalpāpāya-lakṣaṇaḥ
evam anvīkṣamāṇasya
kathaṁ vaikalpiko bhramaḥ
manaso hṛdi tiṣṭheta
vyomnīvārkodaye tamaḥ
eṣa sāṅkhya-vidhiḥ proktaḥ
saṁśaya-granthi-bhedanaḥ
pratilomānulomābhyāṁ
parāvara-dṛśā mayā