Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 19 contém 45 versos divididos em 8 aulas, totalizando 4:48hs.
Iniciamos um novo capítulo, com Krishna glorificando o poder e posição do conhecimento espiritual. São belos versos e belíssimos comentários sobre a perfeição e beleza da iluminação espiritual, de jnana-yoga, para superar a ilusão material e atingir os pés de lótus de Krishna. Versos 1 ao 4.
Versos 1 ao 4 em Sânscrito
śrī-bhagavān uvāca
yo vidyā-śruta-sampannaḥ
ātmavān nānumānikaḥ
māyā-mātram idaṁ jñātvā
jñānaṁ ca mayi sannyaset
jñāninas tv aham eveṣṭaḥ
svārtho hetuś ca sammataḥ
svargaś caivāpavargaś ca
nānyo ’rtho mad-ṛte priyaḥ
jñāna-vijñāna-saṁsiddhāḥ
padaṁ śreṣṭhaṁ vidur mama
jñānī priyatamo ’to me
jñānenāsau bibharti mām
tapas tīrthaṁ japo dānaṁ
pavitrāṇītarāṇi ca
nālaṁ kurvanti tāṁ siddhiṁ
yā jñāna-kalayā kṛtā
Nesta aula abordamos 3 dos mais importantes conhecimentos espirituais, cobrindo os assuntos sobre a natureza última do Eu, a compreensão do que é Vedanta e mayavadi, o papel de Paramatma no nosso dia a dia. Versos 5 ao 9.
Versos 5 ao 9 em Sânscrito
tasmāj jñānena sahitaṁ
jñātvā svātmānam uddhava
jñāna-vijñāna-sampanno
bhaja māṁ bhakti-bhāvataḥ
jñāna-vijñāna-yajñena
mām iṣṭvātmānam ātmani
sarva-yajña-patiṁ māṁ vai
saṁsiddhiṁ munayo ’gaman
tvayy uddhavāśrayati yas tri-vidho vikāro
māyāntarāpatati nādy-apavargayor yat
janmādayo ’sya yad amī tava tasya kiṁ syur
ādy-antayor yad asato ’sti tad eva madhye
śrī-uddhava uvāca
jñānaṁ viśuddhaṁ vipulaṁ yathaitad
vairāgya-vijñāna-yutaṁ purāṇam
ākhyāhi viśveśvara viśva-mūrte
tvad-bhakti-yogaṁ ca mahad-vimṛgyam
tāpa-trayeṇābhihatasya ghore
santapyamānasya bhavādhvanīśa
paśyāmi nānyac charaṇaṁ tavāṅghri-
dvandvātapatrād amṛtābhivarṣāt
Ouvimos de Uddhava uma explicação sóbria e real sobre nossa situação espiritual e a mentalidade que temos que desenvolver para sair do escuro. Nesta aula falo sobre a importância da oração, de rezar, e com qual mentalidade deve ser feita. Versos 10 e 11.
Versos 10 e 11 em Sânscrito
daṣṭaṁ janaṁ sampatitaṁ bile ’smin
kālāhinā kṣudra-sukhoru-tarṣam
samuddharainaṁ kṛpayāpavargyair
vacobhir āsiñca mahānubhāva
śrī-bhagavān uvāca
ittham etat purā rājā
bhīṣmaṁ dharma-bhṛtāṁ varam
ajāta-śatruḥ papraccha
sarveṣāṁ no ’nuśṛṇvatām
Krishna começa a explicar o caminho da liberação em três passos: jnana (conhecimento), vijnana (autorrealização, ou conhecimento realizado) e vairagya (desapego). Ele explica como um leva ao outro, começando com uma explicação de sankhya, dos 28 elementos da realidade. Versos 12 ao 17.
Versos 12 ao 17 em Sânscrito
nivṛtte bhārate yuddhe
suhṛn-nidhana-vihvalaḥ
śrutvā dharmān bahūn paścān
mokṣa-dharmān apṛcchata
tān ahaṁ te ’bhidhāsyāmi
deva-vrata-mukhāc chrutān
jñāna-vairāgya-vijñāna-
śraddhā-bhakty-upabṛṁhitān
navaikādaśa pañca trīn
bhāvān bhūteṣu yena vai
īkṣetāthaikam apy eṣu
taj jñānaṁ mama niścitam
etad eva hi vijñānaṁ
na tathaikena yena yat
sthity-utpatty-apyayān paśyed
bhāvānāṁ tri-guṇātmanām
ādāv ante ca madhye ca
sṛjyāt sṛjyaṁ yad anviyāt
punas tat-pratisaṅkrāme
yac chiṣyeta tad eva sat
śrutiḥ pratyakṣam aitihyam
anumānaṁ catuṣṭayam
pramāṇeṣv anavasthānād
vikalpāt sa virajyate
Krishna lista as principais práticas para desenvolvermos o mais elevado estado de consciência espiritual, para praticar bhakti ou serviço devocional. Na aula trago atenção ao principal obstáculo para a vida espiritual de todos e como um ajuste de ponto de vista sobre certas questões destrava nossa vida espiritual completamente. Versos 18 ao 24.
Versos 18 ao 24 em Sânscrito
karmaṇāṁ pariṇāmitvād
ā-viriñcyād amaṅgalam
vipaścin naśvaraṁ paśyed
adṛṣṭam api dṛṣṭa-vat
bhakti-yogaḥ puraivoktaḥ
prīyamāṇāya te ’nagha
punaś ca kathayiṣyāmi
mad-bhakteḥ kāraṇaṁ paraṁ
śraddhāmṛta-kathāyāṁ me
śaśvan mad-anukīrtanam
pariniṣṭhā ca pūjāyāṁ
stutibhiḥ stavanaṁ mama
ādaraḥ paricaryāyāṁ
sarvāṅgair abhivandanam
mad-bhakta-pūjābhyadhikā
sarva-bhūteṣu man-matiḥ
mad-artheṣv aṅga-ceṣṭā ca
vacasā mad-guṇeraṇam
mayy arpaṇaṁ ca manasaḥ
sarva-kāma-vivarjanam
mad-arthe ’rtha-parityāgo
bhogasya ca sukhasya ca
iṣṭaṁ dattaṁ hutaṁ japtaṁ
mad-arthaṁ yad vrataṁ tapaḥ
evaṁ dharmair manuṣyāṇām
uddhavātma-nivedinām
mayi sañjāyate bhaktiḥ
ko ’nyo ’rtho ’syāvaśiṣyate
Krishna apresenta a Uddhava dois caminhos para a vida. Ele explica de forma simples e direta como se dá cada um e quais são seus resultados. Você decide! Versos 25 ao 27.
Versos 25 ao 27 em Sânscrito
yadātmany arpitaṁ cittaṁ
śāntaṁ sattvopabṛṁhitam
dharmaṁ jñānaṁ sa vairāgyam
aiśvaryaṁ cābhipadyate
yad arpitaṁ tad vikalpe
indriyaiḥ paridhāvati
rajas-valaṁ cāsan-niṣṭhaṁ
cittaṁ viddhi viparyayam
dharmo mad-bhakti-kṛt prokto
jñānaṁ caikātmya-darśanam
guṇesv asaṅgo vairāgyam
aiśvaryaṁ cāṇimādayaḥ
Com versos imperdíveis, você encontrará primeiro nesta aula os yamas e niyamas de Krishna. Enquanto que nos Yoga Sutras de Patanjali encontramos 5 yamas e 5 niyamas, aqui Krishna apresenta 12 yamas e 12 niyamas. Em seguida Krishna traz definições poderosas sobre elementos essenciais da vida. Versos 28 ao 39.
Versos 28 ao 39 em Sânscrito
śrī-uddhava uvāca
yamaḥ kati-vidhaḥ prokto
niyamo vāri-karṣaṇa
kaḥ śamaḥ ko damaḥ kṛṣṇa
kā titikṣā dhṛtiḥ prabho
kiṁ dānaṁ kiṁ tapaḥ śauryaṁ
kim satyam ṛtam ucyate
kas tyāgaḥ kiṁ dhanaṁ ceṣṭaṁ
ko yajñaḥ kā ca dakṣiṇā
puṁsaḥ kiṁ svid balaṁ śrīman
bhago lābhaś ca keśava
kā vidyā hrīḥ parā kā śrīḥ
kiṁ sukhaṁ duḥkham eva ca
kaḥ paṇḍitaḥ kaś ca mūrkhaḥ
kaḥ panthā utpathaś ca kaḥ
kaḥ svargo narakaḥ kaḥ svit
ko bandhur uta kiṁ gṛham
ka āḍhyaḥ ko daridro vā
kṛpaṇaḥ kaḥ ka īśvaraḥ
etān praśnān mama brūhi
viparītāṁś ca sat-pate
śrī-bhagavān uvāca
ahiṁsā satyam asteyam
asaṅgo hrīr asañcayaḥ
āstikyaṁ brahmacaryaṁ ca
maunaṁ sthairyaṁ kṣamābhayam
śaucaṁ japas tapo homaḥ
śraddhātithyaṁ mad-arcanam
tīrthāṭanaṁ parārthehā
tuṣṭir ācārya-sevanam
ete yamāḥ sa-niyamā
ubhayor dvādaśa smṛtāḥ
puṁsām upāsitās tāta
yathā-kāmaṁ duhanti hi
śamo man-niṣṭhatā buddher
dama indriya-saṁyamaḥ
titikṣā duḥkha-sammarṣo
jihvopastha-jayo dhṛtiḥ
daṇḍa-nyāsaḥ paraṁ dānaṁ
kāma-tyāgas tapaḥ smṛtam
svabhāva-vijayaḥ śauryaṁ
satyaṁ ca sama-darśanam
anyac ca sunṛtā vāṇī
kavibhiḥ parikīrtitā
karmasv asaṅgamaḥ śaucaṁ
tyāgaḥ sannyāsa ucyate
dharma iṣṭaṁ dhanaṁ nṝṇāṁ
yajño ’haṁ bhagavattamaḥ
dakṣiṇā jñāna-sandeśaḥ
prāṇāyāmaḥ paraṁ balam
Numa sequência imperdível de versos, Krishna explica o verdadeiro caminho da vida, o que é felicidade, o que é riqueza e como ser um mestre e traz alertas do que é ser desventurado e escravizado. Versos 36 ao 45.
Versos 40 ao 45 em Sânscrito
bhago ma aiśvaro bhāvo
lābho mad-bhaktir uttamaḥ
vidyātmani bhidā-bādho
jugupsā hrīr akarmasu
śrīr guṇā nairapekṣyādyāḥ
sukhaṁ duḥkha-sukhātyayaḥ
duḥkhaṁ kāma-sukhāpekṣā
paṇḍito bandha-mokṣa-vit
mūrkho dehādy-ahaṁ-buddhiḥ
panthā man-nigamaḥ smṛtaḥ
utpathaś citta-vikṣepaḥ
svargaḥ sattva-guṇodayaḥ
narakas tama-unnāho
bandhur gurur ahaṁ sakhe
gṛhaṁ śarīraṁ mānuṣyaṁ
guṇāḍhyo hy āḍhya ucyate
daridro yas tv asantuṣṭaḥ
kṛpaṇo yo ’jitendriyaḥ
guṇeṣv asakta-dhīr īśo
guṇa-saṅgo viparyayaḥ
eta uddhava te praśnāḥ
sarve sādhu nirūpitāḥ
kiṁ varṇitena bahunā
lakṣaṇaṁ guṇa-doṣayoḥ
guṇa-doṣa-dṛśir doṣo
guṇas tūbhaya-varjitaḥ