Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 17 contém 58 versos divididos em 6 aulas, totalizando 4:10hs.
Iniciamos um novo capítulo, cujo tema será o varnasrama e os dharmas, ou seja, a importância da prática de uma vida regulada ou dhármica, para o desenvolvimento do despertar espiritual final, em bhakti. Versos 1 ao 8.
Versos 1 ao 8 em Sânscrito
śrī-uddhava uvāca
yas tvayābhihitaḥ pūrvaṁ
dharmas tvad-bhakti-lakṣaṇaḥ
varṇāśramācāravatāṁ
sarveṣāṁ dvi-padām api
yathānuṣṭhīyamānena
tvayi bhaktir nṛṇāṁ bhavet
sva-dharmeṇāravindākṣa
tan mamākhyātum arhasi
purā kila mahā-bāho
dharmaṁ paramakaṁ prabho
yat tena haṁsa-rūpeṇa
brahmaṇe ’bhyāttha mādhava
sa idānīṁ su-mahatā
kālenāmitra-karśana
na prāyo bhavitā martya-
loke prāg anuśāsitaḥ
vaktā kartāvitā nānyo
dharmasyācyuta te bhuvi
sabhāyām api vairiñcyāṁ
yatra mūrti-dharāḥ kalāḥ
kartrāvitrā pravaktrā ca
bhavatā madhusūdana
tyakte mahī-tale deva
vinaṣṭaṁ kaḥ pravakṣyati
tat tvaṁ naḥ sarva-dharma-jña
dharmas tvad-bhakti-lakṣaṇaḥ
yathā yasya vidhīyeta
tathā varṇaya me prabho
śrī-śuka uvāca
itthaṁ sva-bhṛtya-mukhyena
pṛṣṭaḥ sa bhagavān hariḥ
prītaḥ kṣemāya martyānāṁ
dharmān āha sanātanān
Nesta aula Krishna descreve de forma simples os 4 varnas e os 4 ashramas do sistema védico do varnashrama. Versos 9 ao 20.
Versos 9 ao 20 em Sânscrito
śrī-bhagavān uvāca
dharmya eṣa tava praśno
naiḥśreyasa-karo nṛṇām
varṇāśramācāravatāṁ
tam uddhava nibodha me
ādau kṛta-yuge varṇo
nṛṇāṁ haṁsa iti smṛtaḥ
kṛta-kṛtyāḥ prajā jātyā
tasmāt kṛta-yugaṁ viduḥ
vedaḥ praṇava evāgre
dharmo ’haṁ vṛṣa-rūpa-dhṛk
upāsate tapo-niṣṭhā
haṁsaṁ māṁ mukta-kilbiṣāḥ
tretā-mukhe mahā-bhāga
prāṇān me hṛdayāt trayī
vidyā prādurabhūt tasyā
aham āsaṁ tri-vṛn makhaḥ
vipra-kṣatriya-viṭ-śūdrā
mukha-bāhūru-pāda-jāḥ
vairājāt puruṣāj jātā
ya ātmācāra-lakṣaṇāḥ
gṛhāśramo jaghanato
brahmacaryaṁ hṛdo mama
vakṣaḥ-sthalād vane-vāsaḥ
sannyāsaḥ śirasi sthitaḥ
varṇānām āśramāṇāṁ ca
janma-bhūmy-anusāriṇīḥ
āsan prakṛtayo nṝnāṁ
nīcair nīcottamottamāḥ
śamo damas tapaḥ śaucaṁ
santoṣaḥ kṣāntir ārjavam
mad-bhaktiś ca dayā satyaṁ
brahma-prakṛtayas tv imāḥ
tejo balaṁ dhṛtiḥ śauryaṁ
titikṣaudāryam udyamaḥ
sthairyaṁ brahmanyam aiśvaryaṁ
kṣatra-prakṛtayas tv imāḥ
āstikyaṁ dāna-niṣṭhā ca
adambho brahma-sevanam
atuṣṭir arthopacayair
vaiśya-prakṛtayas tv imāḥ
śuśrūṣaṇaṁ dvija-gavāṁ
devānāṁ cāpy amāyayā
tatra labdhena santoṣaḥ
śūdra-prakṛtayas tv imāḥ
aśaucam anṛtaṁ steyaṁ
nāstikyaṁ śuṣka-vigrahaḥ
kāmaḥ krodhaś ca tarṣaś ca
sa bhāvo ’ntyāvasāyinām
Nesta aula Krishna primeiro começa dizendo os padrões e valores universais que todo ser humano decente deve seguir. Em seguida entramos na descrição do ashram de brahmacarya. Versos 21 ao 29.
Versos 21 ao 29 em Sânscrito
ahiṁsā satyam asteyam
akāma-krodha-lobhatā
bhūta-priya-hitehā ca
dharmo ’yaṁ sārva-varṇikaḥ
dvitīyaṁ prāpyānupūrvyāj
janmopanayanaṁ dvijaḥ
vasan gurukule dānto
brahmādhīyīta cāhūtaḥ
mekhalājina-daṇḍākṣa-
brahma-sūtra-kamaṇḍalūn
jaṭilo ’dhauta-dad-vāso
’rakta-pīṭhaḥ kuśān dadhat
snāna-bhojana-homeṣu
japoccāre ca vāg-yataḥ
na cchindyān nakha-romāṇi
kakṣopastha-gatāny api
reto nāvakirej jātu
brahma-vrata-dharaḥ svayam
avakīrṇe ’vagāhyāpsu
yatāsus tri-padāṁ japet
agny-arkācārya-go-vipra-
guru-vṛddha-surāñ śuciḥ
samāhita upāsīta
sandhye dve yata-vāg japan
ācāryaṁ māṁ vijānīyān
navamanyeta karhicit
na martya-buddhyāsūyeta
sarva-deva-mayo guruḥ
sāyaṁ prātar upānīya
bhaikṣyaṁ tasmai nivedayet
yac cānyad apy anujñātam
upayuñjīta saṁyataḥ
śuśrūṣamāṇa ācāryaṁ
sadopāsīta nīca-vat
yāna-śayyāsana-sthānair
nāti-dūre kṛtāñjaliḥ
Krishna fala mais detalhes sobre a vida de estudante na cultura védica e da prática do celibato. Ele fala sobre as glórias de dedicar a vida ao ensino e o poder de manter o celibato vitalício. Falamos sobre a diferença do caminho do yoga ao caminho védico religioso. Versos 30 ao 37.
Versos 30 ao 37 em Sânscrito
evaṁ-vṛtto gurukule
vased bhoga-vivarjitaḥ
vidyā samāpyate yāvad
bibhrad vratam akhaṇḍitam
yady asau chandasāṁ lokam
ārokṣyan brahma-viṣṭapam
gurave vinyased dehaṁ
svādhyāyārthaṁ bṛhad-vrataḥ
agnau gurāv ātmani ca
sarva-bhūteṣu māṁ param
apṛthag-dhīr upasīta
brahma-varcasvy akalmaṣaḥ
strīṇāṁ nirīkṣaṇa-sparśa-
saṁlāpa-kṣvelanādikam
prāṇino mithunī-bhūtān
agṛhastho ’gratas tyajet
śaucam ācamanaṁ snānaṁ
sandhyopāstir mamārcanam
tīrtha-sevā japo ’spṛśyā-
bhakṣyāsambhāṣya-varjanam
sarvāśrama-prayukto ’yaṁ
niyamaḥ kula-nandana
mad-bhāvaḥ sarva-bhūteṣu
mano-vāk-kāya-saṁyamaḥ
evaṁ bṛhad-vrata-dharo
brāhmaṇo ’gnir iva jvalan
mad-bhaktas tīvra-tapasā
dagdha-karmāśayo ’malaḥ
athānantaram āvekṣyan
yathā-jijñāsitāgamaḥ
gurave dakṣiṇāṁ dattvā
snāyād gurv-anumoditaḥ
Krishna descreve as dicas para o casamento no sistema varnashrama. Ele fala sobre as razões para entrar no casamento e explica como deveria ser praticada a poligamia. Versos 38 ao 43.
Versos 38 ao 43 em Sânscrito
gṛhaṁ vanaṁ vopaviśet
pravrajed vā dvijottamaḥ
āśramād āśramaṁ gacchen
nānyathāmat-paraś caret
gṛhārthī sadṛśīṁ bhāryām
udvahed ajugupsitām
yavīyasīṁ tu vayasā
yāṁ sa-varṇām anu kramāt
ijyādhyayana-dānāni
sarveṣāṁ ca dvi-janmanām
pratigraho ’dhyāpanaṁ ca
brāhmaṇasyaiva yājanam
pratigrahaṁ manyamānas
tapas-tejo-yaśo-nudam
anyābhyām eva jīveta
śilair vā doṣa-dṛk tayoḥ
brāhmaṇasya hi deho ’yaṁ
kṣudra-kāmāya neṣyate
kṛcchrāya tapase ceha
pretyānanta-sukhāya ca
śiloñcha-vṛttyā parituṣṭa-citto
dharmaṁ mahāntaṁ virajaṁ juṣāṇaḥ
mayy arpitātmā gṛha eva tiṣṭhan
nāti-prasaktaḥ samupaiti śāntim
Finalizamos com essa aula o primeiro capítulo sobre o sistema varnashrama descrito por Krishna. O final do capítulo (mais para o final da aula) falamos sobre o risco que ter lar e família trazem para a alma espiritual, como evitar que a família lhe leve para a escuridão e falamos da situação calamitosa daquele que teve família e nem cuida deles. Versos 44 ao 58.
Versos 44 ao 58 em Sânscrito
samuddharanti ye vipraṁ
sīdantaṁ mat-parāyaṇam
tān uddhariṣye na cirād
āpadbhyo naur ivārṇavāt
sarvāḥ samuddhared rājā
piteva vyasanāt prajāḥ
ātmānam ātmanā dhīro
yathā gaja-patir gajān
evaṁ-vidho nara-patir
vimānenārka-varcasā
vidhūyehāśubhaṁ kṛtsnam
indreṇa saha modate
sīdan vipro vaṇig-vṛttyā
paṇyair evāpadaṁ taret
khaḍgena vāpadākrānto
na śva-vṛttyā kathañcana
vaiśya-vṛttyā tu rājanyo
jīven mṛgayayāpadi
cared vā vipra-rūpeṇa
na śva-vṛttyā kathañcana
śūdra-vṛttiṁ bhajed vaiśyaḥ
śūdraḥ kāru-kaṭa-kriyām
kṛcchrān mukto na garhyeṇa
vṛttiṁ lipseta karmaṇā
vedādhyāya-svadhā-svāhā-
baly-annādyair yathodayam
devarṣi-pitṛ-bhūtāni
mad-rūpāṇy anv-ahaṁ yajet
yadṛcchayopapannena
śuklenopārjitena vā
dhanenāpīḍayan bhṛtyān
nyāyenaivāharet kratūn
kuṭumbeṣu na sajjeta
na pramādyet kuṭumby api
vipaścin naśvaraṁ paśyed
adṛṣṭam api dṛṣṭa-vat
putra-dārāpta-bandhūnāṁ
saṅgamaḥ pāntha-saṅgamaḥ
anu-dehaṁ viyanty ete
svapno nidrānugo yathā
itthaṁ parimṛśan mukto
gṛheṣv atithi-vad vasan
na gṛhair anubadhyeta
nirmamo nirahaṅkṛtaḥ
karmabhir gṛha-medhīyair
iṣṭvā mām eva bhaktimān
tiṣṭhed vanaṁ vopaviśet
prajāvān vā parivrajet
yas tv āsakta-matir gehe
putra-vittaiṣaṇāturaḥ
straiṇaḥ kṛpaṇa-dhīr mūḍho
mamāham iti badhyate
aho me pitarau vṛddhau
bhāryā bālātmajātmajāḥ
anāthā mām ṛte dīnāḥ
kathaṁ jīvanti duḥkhitāḥ
evaṁ gṛhāśayākṣipta-
hṛdayo mūḍha-dhīr ayam
atṛptas tān anudhyāyan
mṛto ’ndhaṁ viśate tamaḥ