Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 25 contém 36 versos divididos em 10 aulas, totalizando 5:56hs.
Começamos um novo capítulo sobre o importante tema dos modos da natureza, os gunas. E logo no começo temos uma importantíssima seção onde Krishna descreve as qualidades dos 3 modos da natureza, satva, rajas e tamas. Versos 1 ao 5.
Versos 1 ao 5 em Sânscrito
śrī-bhagavān uvāca
guṇānām asammiśrāṇāṁ
pumān yena yathā bhavet
tan me puruṣa-varyedam
upadhāraya śaṁsataḥ
śamo damas titikṣekṣā
tapaḥ satyaṁ dayā smṛtiḥ
tuṣṭis tyāgo ’spṛhā śraddhā
hrīr dayādiḥ sva-nirvṛtiḥ
kāma īhā madas tṛṣṇā
stambha āśīr bhidā sukham
madotsāho yaśaḥ-prītir
hāsyaṁ vīryaṁ balodyamaḥ
krodho lobho ’nṛtaṁ hiṁsā
yācñā dambhaḥ klamaḥ kaliḥ
śoka-mohau viṣādārtī
nidrāśā bhīr anudyamaḥ
sattvasya rajasaś caitās
tamasaś cānupūrvaśaḥ
vṛttayo varṇita-prāyāḥ
sannipātam atho śṛṇu
Krishna continua descrevendo o impacto dos gunas em nossas vidas e como os gunas manifestam-se. Nesta aula falamos sobre o famoso "purusharthas": os 4 objetivos da vida humana: dharma, artha, kama e moksha, e como eles trazer a receita divina para obter riqueza e prazer aqui no mundo, mas ir muito além. Versos 6 ao 10.
Versos 6 ao 10 em Sânscrito
sannipātas tv aham iti
mamety uddhava yā matiḥ
vyavahāraḥ sannipāto
mano-mātrendriyāsubhiḥ
dharme cārthe ca kāme ca
yadāsau pariniṣṭhitaḥ
guṇānāṁ sannikarṣo ’yaṁ
śraddhā-rati-dhanāvahaḥ
pravṛtti-lakṣaṇe niṣṭhā
pumān yarhi gṛhāśrame
sva-dharme cānu tiṣṭheta
guṇānāṁ samitir hi sā
puruṣaṁ sattva-saṁyuktam
anumīyāc chamādibhiḥ
kāmādibhī rajo-yuktaṁ
krodhādyais tamasā yutam
yadā bhajati māṁ bhaktyā
nirapekṣaḥ sva-karmabhiḥ
taṁ sattva-prakṛtiṁ vidyāt
puruṣaṁ striyam eva vā
Krishna descreve como os modos da natureza, os gunas, influenciam a mente daquele mesmo em bhakti, e como esta influência traz diferentes desejos na mente do devoto ou da devota. Versos 11 ao 16.
Versos 11 ao 16 em Sânscrito
yadā āśiṣa āśāsya
māṁ bhajeta sva-karmabhiḥ
taṁ rajaḥ-prakṛtiṁ vidyāt
hiṁsām āśāsya tāmasam
sattvaṁ rajas tama iti
guṇā jīvasya naiva me
citta-jā yais tu bhūtānāṁ
sajjamāno nibadhyate
yadetarau jayet sattvaṁ
bhāsvaraṁ viśadaṁ śivam
tadā sukhena yujyeta
dharma-jñānādibhiḥ pumān
yadā jayet tamaḥ sattvaṁ
rajaḥ saṅgaṁ bhidā calam
tadā duḥkhena yujyeta
karmaṇā yaśasā śriyā
yadā jayed rajaḥ sattvaṁ
tamo mūḍhaṁ layaṁ jaḍam
yujyeta śoka-mohābhyāṁ
nidrayā hiṁsayāśayā
yadā cittaṁ prasīdeta
indriyāṇāṁ ca nirvṛtiḥ
dehe ’bhayaṁ mano-’saṅgaṁ
tat sattvaṁ viddhi mat-padam
Krishna continua descrevendo os diferentes sintomas dos 3 gunas, dos 3 modos da natureza. Explicamos nessa aula a característica principal de rajas, do modo da paixão. E Krishna aponta uma característica crítica de tamas, do modo da escuridão, e seus efeitos danosos em nossa vida. Na aula eu explico também as quatro categorias de meditação. Versos 17 ao 20.
Versos 17 ao 20 em Sânscrito
vikurvan kriyayā cā-dhīr
anivṛttiś ca cetasām
gātrāsvāsthyaṁ mano bhrāntaṁ
raja etair niśāmaya
sīdac cittaṁ vilīyeta
cetaso grahaṇe ’kṣamam
mano naṣṭaṁ tamo glānis
tamas tad upadhāraya
edhamāne guṇe sattve
devānāṁ balam edhate
asurāṇāṁ ca rajasi
tamasy uddhava rakṣasām
sattvāj jāgaraṇaṁ vidyād
rajasā svapnam ādiśet
prasvāpaṁ tamasā jantos
turīyaṁ triṣu santatam
Em dois versos de grande importância, Krishna explica os destinos da alma após a morte, e como a influência dos modos da natureza, os gunas, determinam que tipo de futuro transmigratório pode-se ter. Krishna também fala do inferno e da importância de se buscar a transcendência para encerrar o ciclo de nascimentos e mortes. Versos 21 e 22.
Versos 21 e 22 em Sânscrito
upary upari gacchanti
sattvena brāhmaṇā janāḥ
tamasādho ’dha ā-mukhyād
rajasāntara-cāriṇaḥ
sattve pralīnāḥ svar yānti
nara-lokaṁ rajo-layāḥ
tamo-layās tu nirayaṁ
yānti mām eva nirguṇāḥ
Krishna explica a importância do foco no aqui e agora e como isso define seu estado de consciência superior. Apresento aqui uma explicação deste ponto central e fundamental do yoga: totalidade na ação, foco no aqui e agora. Por que isso funciona tão bem? A metafísica explica. Versos 23 e 24.
Versos 23 e 24 em Sânscrito
mad-arpaṇaṁ niṣphalaṁ vā
sāttvikaṁ nija-karma tat
rājasaṁ phala-saṅkalpaṁ
hiṁsā-prāyādi tāmasam
kaivalyaṁ sāttvikaṁ jñānaṁ
rajo vaikalpikaṁ ca yat
prākṛtaṁ tāmasaṁ jñānaṁ
man-niṣṭhaṁ nirguṇaṁ smṛtam
Aqui Krishna explica como o local onde vivemos define a influência que vamos receber dos 3 modos da natureza material, ou seja, os 3 Gunas. Em seguida vemos como a mentalidade ao agir, ao trabalhar, também demonstra sob qual guna estamos agindo. Acima de todos, Krishna explica a importância de agir além de todos os gunas, com foco em serviço (seva) a Ele. Versos 25 ao 27.
Versos 25 ao 27 em Sânscrito
vanaṁ tu sāttviko vāso
grāmo rājasa ucyate
tāmasaṁ dyūta-sadanaṁ
man-niketaṁ tu nirguṇam
sāttvikaḥ kārako ’saṅgī
rāgāndho rājasaḥ smṛtaḥ
tāmasaḥ smṛti-vibhraṣṭo
nirguṇo mad-apāśrayaḥ
sāttviky ādhyātmikī śraddhā
karma-śraddhā tu rājasī
tāmasy adharme yā śraddhā
mat-sevāyāṁ tu nirguṇā
Krishna analisa dois pontos fundamentais de nossa vida de acordo com os 3 gunas, os 3 modos da natureza material: o que comemos e como encontramos felicidade. Vamos ver aqui como Krishna define alimentação e felicidade em sattva, rajas e tamas. Versos 28 ao 30.
Versos 28 ao 30 em Sânscrito
pathyaṁ pūtam anāyastam
āhāryaṁ sāttvikaṁ smṛtam
rājasaṁ cendriya-preṣṭhaṁ
tāmasaṁ cārti-dāśuci
sāttvikaṁ sukham ātmotthaṁ
viṣayotthaṁ tu rājasam
tāmasaṁ moha-dainyotthaṁ
nirguṇaṁ mad-apāśrayam
dravyaṁ deśaḥ phalaṁ kālo
jñānaṁ karma ca kārakaḥ
śraddhāvasthākṛtir niṣṭhā
trai-guṇyaḥ sarva eva hi
Krishna agora transmite a Uddhava sua mensagem, seu alerta, para os seres humanos em relação aos gunas, os modos da natureza material. Ele explica a rara e urgente oportunidade que nós seres humanos temos. Versos 31 ao 33.
Versos 31 ao 33 em Sânscrito
sarve guṇa-mayā bhāvāḥ
puruṣāvyakta-dhiṣṭhitāḥ
dṛṣṭaṁ śrutam anudhyātaṁ
buddhyā vā puruṣarṣabha
etāḥ saṁsṛtayaḥ puṁso
guṇa-karma-nibandhanāḥ
yeneme nirjitāḥ saumya
guṇā jīvena citta-jāḥ
bhakti-yogena man-niṣṭho
mad-bhāvāya prapadyate
tasmād deham imaṁ labdhvā
jñāna-vijñāna-sambhavam
guṇa-saṅgaṁ vinirdhūya
māṁ bhajantu vicakṣaṇāḥ
Finalizamos com 3 poderosos versos deste incrível capítulo sobre os modos da natureza material, os gunas. Krishna mostra o caminho para transcender os gunas e atingir a liberação espiritual final. Versos 34 ao 36.
Versos 34 ao 36 em Sânscrito
niḥsaṅgo māṁ bhajed vidvān
apramatto jitendriyaḥ
rajas tamaś cābhijayet
sattva-saṁsevayā muniḥ
sattvaṁ cābhijayed yukto
nairapekṣyeṇa śānta-dhīḥ
sampadyate guṇair mukto
jīvo jīvaṁ vihāya mām
jīvo jīva-vinirmukto
guṇaiś cāśaya-sambhavaiḥ
mayaiva brahmaṇā pūrṇo
na bahir nāntaraś caret