Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 18 contém 48 versos divididos em 5 aulas, totalizando 2:46hs.
Iniciamos um novo capítulo dando continuidade a descrição por Krishna do sistema varnashrama. O tema inicial do capítulo é vanaprasta. O que é vanaprasta? Quais eram as demandas desta fase de vida? Versos 1 ao 8.
Versos 1 ao 8 em Sânscrito
śrī-bhagavān uvāca
vanaṁ vivikṣuḥ putreṣu
bhāryāṁ nyasya sahaiva vā
vana eva vasec chāntas
tṛtīyaṁ bhāgam āyuṣaḥ
kanda-mūla-phalair vanyair
medhyair vṛttiṁ prakalpayet
vasīta valkalaṁ vāsas
tṛṇa-parṇājināni vā
keśa-roma-nakha-śmaśru-
malāni bibhṛyād dataḥ
na dhāved apsu majjeta
tri kālaṁ sthaṇḍile-śayaḥ
grīṣme tapyeta pañcāgnīn
varṣāsv āsāra-ṣāḍ jale
ākaṇtha-magnaḥ śiśira
evaṁ vṛttas tapaś caret
agni-pakvaṁ samaśnīyāt
kāla-pakvam athāpi vā
ulūkhalāśma-kuṭṭo vā
dantolūkhala eva vā
svayaṁ sañcinuyāt sarvam
ātmano vṛtti-kāraṇam
deśa-kāla-balābhijño
nādadītānyadāhṛtam
vanyaiś caru-puroḍāśair
nirvapet kāla-coditān
na tu śrautena paśunā
māṁ yajeta vanāśramī
agnihotraṁ ca darśaś ca
paurṇamāsaś ca pūrva-vat
cāturmāsyāni ca muner
āmnātāni ca naigamaiḥ
Krishna primeiro explica os planetas alcançados pelo Vanaprastha depois da morte e depois começa a explicar a ordem de sannyasa, quem pode aceitar sannyasa, e como um sannyasi deve se vestir. Versos 9 ao 17.
Versos 9 ao 17 em Sânscrito
evaṁ cīrṇena tapasā
munir dhamani-santataḥ
māṁ tapo-mayam ārādhya
ṛṣi-lokād upaiti mām
yas tv etat kṛcchrataś cīrṇaṁ
tapo niḥśreyasaṁ mahat
kāmāyālpīyase yuñjyād
bāliśaḥ ko ’paras tataḥ
yadāsau niyame ’kalpo
jarayā jāta-vepathuḥ
ātmany agnīn samāropya
mac-citto ’gniṁ samāviśet
yadā karma-vipākeṣu
lokeṣu nirayātmasu
virāgo jāyate samyaṅ
nyastāgniḥ pravrajet tataḥ
iṣṭvā yathopadeśaṁ māṁ
dattvā sarva-svam ṛtvije
agnīn sva-prāṇa āveśya
nirapekṣaḥ parivrajet
viprasya vai sannyasato
devā dārādi-rūpiṇaḥ
vighnān kurvanty ayaṁ hy asmān
ākramya samiyāt param
bibhṛyāc cen munir vāsaḥ
kaupīnācchādanaṁ param
tyaktaṁ na daṇḍa-pātrābhyām
anyat kiñcid anāpadi
dṛṣṭi-pūtaṁ nyaset pādaṁ
vastra-pūtaṁ pibej jalam
satya-pūtāṁ vaded vācaṁ
manaḥ-pūtaṁ samācaret
maunānīhānilāyāmā
daṇḍā vāg-deha-cetasām
na hy ete yasya santy aṅga
veṇubhir na bhaved yatiḥ
Krishna continua explicando como se dá a vida de um sannyasi. Ele explica a verdadeira liberdade daquela alma dedicada puramente à transcendência, e o prazer inigualável espiritual. Versos 18 ao 24.
Versos 18 ao 24 em Sânscrito
bhikṣāṁ caturṣu varṇeṣu
vigarhyān varjayaṁś caret
saptāgārān asaṅkḷptāṁs
tuṣyel labdhena tāvatā
bahir jalāśayaṁ gatvā
tatropaspṛśya vāg-yataḥ
vibhajya pāvitaṁ śeṣaṁ
bhuñjītāśeṣam āhṛtam
ekaś caren mahīm etāṁ
niḥsaṅgaḥ saṁyatendriyaḥ
ātma-krīḍa ātma-rata
ātma-vān sama-darśanaḥ
vivikta-kṣema-śaraṇo
mad-bhāva-vimalāśayaḥ
ātmānaṁ cintayed ekam
abhedena mayā muniḥ
anvīkṣetātmano bandhaṁ
mokṣaṁ ca jñāna-niṣṭhayā
bandha indriya-vikṣepo
mokṣa eṣāṁ ca saṁyamaḥ
tasmān niyamya ṣaḍ-vargaṁ
mad-bhāvena caren muniḥ
viraktaḥ kṣudra-kāmebhyo
labdhvātmani sukhaṁ mahat
pura-grāma-vrajān sārthān
bhikṣārthaṁ praviśaṁś caret
puṇya-deśa-saric-chaila-
vanāśrama-vatīṁ mahīm
Krishna fala em termos mais gerais agora sobre o processo de desapego, de viver focado na existência espiritual, com a consciência praticando o distanciamento da matéria, plenamente consciente da realidade espiritual e a ilusão da matéria. Versos 25 ao 36.
Versos 25 ao 36 em Sânscrito
vānaprasthāśrama-padeṣv
abhīkṣṇaṁ bhaikṣyam ācaret
saṁsidhyaty āśv asammohaḥ
śuddha-sattvaḥ śilāndhasā
naitad vastutayā paśyed
dṛśyamānaṁ vinaśyati
asakta-citto viramed
ihāmutra-cikīrṣitāt
yad etad ātmani jagan
mano-vāk-prāṇa-saṁhatam
sarvaṁ māyeti tarkeṇa
sva-sthas tyaktvā na tat smaret
jñāna-niṣṭho virakto vā
mad-bhakto vānapekṣakaḥ
sa-liṅgān āśramāṁs tyaktvā
cared avidhi-gocaraḥ
budho bālaka-vat krīḍet
kuśalo jaḍa-vac caret
vaded unmatta-vad vidvān
go-caryāṁ naigamaś caret
veda-vāda-rato na syān
na pāṣaṇḍī na haitukaḥ
śuṣka-vāda-vivāde na
kañcit pakṣaṁ samāśrayet
nodvijeta janād dhīro
janaṁ codvejayen na tu
ati-vādāṁs titikṣeta
nāvamanyeta kañcana
deham uddiśya paśu-vad
vairaṁ kuryān na kenacit
eka eva paro hy ātmā
bhūteṣv ātmany avasthitaḥ
yathendur uda-pātreṣu
bhūtāny ekātmakāni ca
alabdhvā na viṣīdeta
kāle kāle ’śanaṁ kvacit
labdhvā na hṛṣyed dhṛtimān
ubhayaṁ daiva-tantritam
āhārārthaṁ samīheta
yuktaṁ tat-prāṇa-dhāraṇam
tattvaṁ vimṛśyate tena
tad vijñāya vimucyate
yadṛcchayopapannānnam
adyāc chreṣṭham utāparam
tathā vāsas tathā śayyāṁ
prāptaṁ prāptaṁ bhajen muniḥ
śaucam ācamanaṁ snānaṁ
na tu codanayā caret
anyāṁś ca niyamāñ jñānī
yathāhaṁ līlayeśvaraḥ
Encerramos este segundo capítulo sobre o tópico de varnashrama com lindas explicações de Krishna de como a vida espiritual se dá. Vemos a simplicidade do caminho espiritual, na prática do dharma, no dia a dia, tão acessível para todos. Versos 37 ao 48.
Versos 37 ao 48 em Sânscrito
na hi tasya vikalpākhyā
yā ca mad-vīkṣayā hatā
ā-dehāntāt kvacit khyātis
tataḥ sampadyate mayā
duḥkhodarkeṣu kāmeṣu
jāta-nirveda ātmavān
ajijñāsita-mad-dharmo
muniṁ gurum upavrajet
tāvat paricared bhaktaḥ
śraddhāvān anasūyakaḥ
yāvad brahma vijānīyān
mām eva gurum ādṛtaḥ
yas tv asaṁyata-ṣaḍ-vargaḥ
pracaṇḍendriya-sārathiḥ
jñāna-vairāgya-rahitas
tridaṇḍam upajīvati
surān ātmānam ātma-sthaṁ
nihnute māṁ ca dharma-hā
avipakva-kaṣāyo ’smād
amuṣmāc ca vihīyate
bhikṣor dharmaḥ śamo ’hiṁsā
tapa īkṣā vanaukasaḥ
gṛhiṇo bhūta-rakṣejyā
dvijasyācārya-sevanam
brahmacaryaṁ tapaḥ śaucaṁ
santoṣo bhūta-sauhṛdam
gṛhasthasyāpy ṛtau gantuḥ
sarveṣāṁ mad-upāsanam
iti māṁ yaḥ sva-dharmeṇa
bhajen nityam ananya-bhāk
sarva-bhūteṣu mad-bhāvo
mad-bhaktiṁ vindate dṛḍhām
bhaktyoddhavānapāyinyā
sarva-loka-maheśvaram
sarvotpatty-apyayaṁ brahma
kāraṇaṁ mopayāti saḥ
iti sva-dharma-nirṇikta-
sattvo nirjñāta-mad-gatiḥ
jñāna-vijñāna-sampanno
na cirāt samupaiti mām
varṇāśramavatāṁ dharma
eṣa ācāra-lakṣaṇaḥ
sa eva mad-bhakti-yuto
niḥśreyasa-karaḥ paraḥ
etat te ’bhihitaṁ sādho
bhavān pṛcchati yac ca mām
yathā sva-dharma-saṁyukto
bhakto māṁ samiyāt param