Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 21 contém 43 versos divididos em 10 aulas, totalizando 5:42hs.
Iniciamos um novo capítulo, com Krishna descrevendo o que acontece quando desperdiçamos a vida humana na busca apenas por prazer sensorial. Falamos então da importância única da vida humana, da escolha essencial que temos que fazer, que não podemos fazer em qualquer outra encarnação. Versos 1 ao 3.
Versos 1 ao 3 em Sânscrito
śrī-bhagavān uvāca
ya etān mat-patho hitvā
bhakti-jñāna-kriyātmakān
kṣudrān kāmāṁś calaiḥ prāṇair
juṣantaḥ saṁsaranti te
sve sve ’dhikāre yā niṣṭhā
sa guṇaḥ parikīrtitaḥ
viparyayas tu doṣaḥ syād
ubhayor eṣa niścayaḥ
śuddhy-aśuddhī vidhīyete
samāneṣv api vastuṣu
dravyasya vicikitsārthaṁ
guṇa-doṣau śubhāśubhau
dharmārthaṁ vyavahārārthaṁ
yātrārtham iti cānagha
Nesta aula Krishna explica alguns pontos sobre o bem e mal do ponto de vista da cultura védica. Ele mostra como não basta apenas seguir o Dharma, é necessário a vida espiritual para que tenha efeito. Então ele descreve o que seria um local e um tempo impuro, que traria efeitos materiais danosos para seu avanço pessoal. Versos 4 ao 9.
Versos 4 ao 9 em Sânscrito
darśito ’yaṁ mayācāro
dharmam udvahatāṁ dhuram
bhūmy-ambv-agny-anilākāśā
bhūtānāṁ pañca-dhātavaḥ
ā-brahma-sthāvarādīnāṁ
śārīrā ātma-saṁyutāḥ
vedena nāma-rūpāṇi
viṣamāṇi sameṣv api
dhātuṣūddhava kalpyanta
eteṣāṁ svārtha-siddhaye
deśa-kālādi-bhāvānāṁ
vastūnāṁ mama sattama
guṇa-doṣau vidhīyete
niyamārthaṁ hi karmaṇām
akṛṣṇa-sāro deśānām
abrahmaṇyo ’sucir bhavet
kṛṣṇa-sāro ’py asauvīra-
kīkaṭāsaṁskṛteriṇam
karmaṇyo guṇavān kālo
dravyataḥ svata eva vā
yato nivartate karma
sa doṣo ’karmakaḥ smṛtaḥ
Krishna continua explicando o conceito e pureza de impureza que era utilizado na cultura védica, mas nos mostra como devemos transcender tudo isso no caminho espiritual. No final compartilhamos um mantra famoso sobre pureza e limpeza espiritual, entoado em Sânscrito e traduzido e explicado. Versos 10 ao 15.
Versos 10 ao 15 em Sânscrito
dravyasya śuddhy-aśuddhī ca
dravyeṇa vacanena ca
saṁskāreṇātha kālena
mahatvālpatayātha vā
śaktyāśaktyātha vā buddhyā
samṛddhyā ca yad ātmane
aghaṁ kurvanti hi yathā
deśāvasthānusārataḥ
dhānya-dārv-asthi-tantūnāṁ
rasa-taijasa-carmaṇām
kāla-vāyv-agni-mṛt-toyaiḥ
pārthivānāṁ yutāyutaiḥ
amedhya-liptaṁ yad yena
gandha-lepaṁ vyapohati
bhajate prakṛtiṁ tasya
tac chaucaṁ tāvad iṣyate
snāna-dāna-tapo-’vasthā-
vīrya-saṁskāra-karmabhiḥ
mat-smṛtyā cātmanaḥ śaucaṁ
śuddhaḥ karmācared dvijaḥ
mantrasya ca parijñānaṁ
karma-śuddhir mad-arpaṇam
dharmaḥ sampadyate ṣaḍbhir
adharmas tu viparyayaḥ
Krishna encerra sua explicação de como obter pureza com mantras, atividades, tempo, lugar, substâncias e agentes. Ele explica que piedade e pecado não são tão facilmente delineados, pois o que é pecado numa circunstância pode ser piedade em outra. Então, Ele explica como podemos nos livrar de sofrimento, lamentação, ilusão e medo, e assim nos preparar para o despertar espiritual. Versos 15 ao 18.
Versos 16 ao 18 em Sânscrito
kvacid guṇo ’pi doṣaḥ syād
doṣo ’pi vidhinā guṇaḥ
guṇa-doṣārtha-niyamas
tad-bhidām eva bādhate
samāna-karmācaraṇaṁ
patitānāṁ na pātakam
autpattiko guṇaḥ saṅgo
na śayānaḥ pataty adhaḥ
yato yato nivarteta
vimucyeta tatas tataḥ
eṣa dharmo nṛṇāṁ kṣemaḥ
śoka-moha-bhayāpahaḥ
Krishna explica como do apego, surge o desejo egoísta material (kama), de kama vem kali, as desavenças, de kali vem krodha, a raiva, e da raiva vem a vida inconsciente (tamas), onde a pessoa fica como um cadáver, um morto-vivo. Versos 19 ao 22.
Versos 19 ao 22 em Sânscrito
viṣayeṣu guṇādhyāsāt
puṁsaḥ saṅgas tato bhavet
saṅgāt tatra bhavet kāmaḥ
kāmād eva kalir nṛṇām
kaler durviṣahaḥ krodhas
tamas tam anuvartate
tamasā grasyate puṁsaś
cetanā vyāpinī drutam
tayā virahitaḥ sādho
jantuḥ śūnyāya kalpate
tato ’sya svārtha-vibhraṁśo
mūrcchitasya mṛtasya ca
viṣayābhiniveśena
nātmānaṁ veda nāparam
vṛkṣa jīvikayā jīvan
vyarthaṁ bhastreva yaḥ śvasan
Krishna fala sobre as promessas de desfrute celestial da religião védica, como sendo o doce dado a uma criança para ele tomar o remédio. Na aula então explico o que era a religião védica e como isso é diferente da ciência espiritual védica do caminho do yoga. Versos 23 ao 25.
Versos 23 ao 25 em Sânscrito
phala-śrutir iyaṁ nṝṇāṁ
na śreyo rocanaṁ param
śreyo-vivakṣayā proktaṁ
yathā bhaiṣajya-rocanam
utpattyaiva hi kāmeṣu
prāṇeṣu sva-janeṣu ca
āsakta-manaso martyā
ātmano ’nartha-hetuṣu
natān aviduṣaḥ svārthaṁ
bhrāmyato vṛjinādhvani
kathaṁ yuñjyāt punas teṣu
tāṁs tamo viśato budhaḥ
O que realmente significa amar Deus puramente? Como é o efeito? Como isso se dá? E qual a sensação? Aqui falo como podemos nos elevar e experimentar o amor puro por Deus e como isso nos revelará a vida em sua plenitude. Versos 26 ao 28.
Versos 26 ao 28 em Sânscrito
evaṁ vyavasitaṁ kecid
avijñāya kubuddhayaḥ
phala-śrutiṁ kusumitāṁ
na veda-jñā vadanti hi
kāminaḥ kṛpaṇā lubdhāḥ
puṣpeṣu phala-buddhayaḥ
agni-mugdhā dhūma-tāntāḥ
svaṁ lokaṁ na vidanti te
na te mām aṅga jānanti
hṛdi-sthaṁ ya idaṁ yataḥ
uktha-śastrā hy asu-tṛpo
yathā nīhāra-cakṣuṣaḥ
Krishna continua explicando a diferença entre a verdadeira espiritualidade e o caminho religioso mundano, como também o caminho da busca apenas por prazer egoístico. Trago o foco para a questão da crueldade contra os animais, como Krishna diz, "a paixão pela violência". Explico que o oposto do amor não é o ódio, é a indiferença. Versos 29 ao 32.
Versos 29 ao 32 em Sânscrito
te me matam avijñāya
parokṣaṁ viṣayātmakāḥ
hiṁsāyāṁ yadi rāgaḥ syād
yajña eva na codanā
hiṁsā-vihārā hy ālabdhaiḥ
paśubhiḥ sva-sukhecchayā
yajante devatā yajñaiḥ
pitṛ-bhūta-patīn khalāḥ
svapnopamam amuṁ lokam
asantaṁ śravaṇa-priyam
āśiṣo hṛdi saṅkalpya
tyajanty arthān yathā vaṇik
rajaḥ-sattva-tamo-niṣṭhā
rajaḥ-sattva-tamo-juṣaḥ
upāsata indra-mukhyān
devādīn na yathaiva mām
Krishna volta a explicar a mentalidade de quem busca a religiosidade para bens materiais, motivado pela ganância e orgulho. Em seguida Ele explica como o conhecimento sobre Ele era velado, confidencial. Explico na aula como se deu a mudança da cultura pagã da antiga Europa e como seria interessante se ainda tivéssemos preservado este cuidado de deixar o caminho da pura espiritualidade para os verdadeiros buscadores, ao invés de impor Deus a massa geral das pessoas, que não estão prontas para isso. Versos 33 ao 36.
Versos 33 ao 36 em Sânscrito
iṣṭveha devatā yajñair
gatvā raṁsyāmahe divi
tasyānta iha bhūyāsma
mahā-śālā mahā-kulāḥ
evaṁ puṣpitayā vācā
vyākṣipta-manasāṁ nṛṇām
mānināṁ cāti-lubdhānāṁ
mad-vārtāpi na rocate
vedā brahmātma-viṣayās
tri-kāṇḍa-viṣayā ime
parokṣa-vādā ṛṣayaḥ
parokṣaṁ mama ca priyam
śabda-brahma su-durbodhaṁ
prāṇendriya-mano-mayam
ananta-pāraṁ gambhīraṁ
durvigāhyaṁ samudra-vat
Finalizamos o capítulo 21 com Krishna explicando sobre Sua presença no som de OM em tudo e todos e no final falamos sobre as muitas etapas na evolução espiritual, nas instruções védicas, e como não devemos interromper nosso progresso antes de chegar a fase última de puro amor a Deus. Versos 37 ao 43.
Versos 37 ao 43 em Sânscrito
mayopabṛṁhitaṁ bhūmnā
brahmaṇānanta-śaktinā
bhūteṣu ghoṣa-rūpeṇa
viseṣūrṇeva lakṣyate
yathorṇanābhir hṛdayād
ūrṇām udvamate mukhāt
ākāśād ghoṣavān prāṇo
manasā sparśa-rūpiṇā
chando-mayo ’mṛta-mayaḥ
sahasra-padavīṁ prabhuḥ
oṁkārād vyañjita-sparśa-
svaroṣmāntastha-bhūṣitām
vicitra-bhāṣā-vitatāṁ
chandobhiś catur-uttaraiḥ
ananta-pārāṁ bṛhatīṁ
sṛjaty ākṣipate svayam
gāyatry uṣṇig anuṣṭup ca
bṛhatī paṅktir eva ca
triṣṭub jagaty aticchando
hy atyaṣṭy-atijagad-virāṭ
kiṁ vidhatte kim ācaṣṭe
kim anūdya vikalpayet
ity asyā hṛdayaṁ loke
nānyo mad veda kaścana
māṁ vidhatte ’bhidhatte māṁ
vikalpyāpohyate tv aham
etāvān sarva-vedārthaḥ
śabda āsthāya māṁ bhidām
māyā-mātram anūdyānte
pratiṣidhya prasīdati