Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 29 contém 49 versos divididos em 8 aulas, totalizando 4:45hs.
Começamos um novo capítulo, o último da Uddhava-gita, com Uddhava perguntando a Krishna se tem como facilitar o caminho espiritual, pois, depois de ouvir sobre jnana-yoga, ele acha que pode ser muito difícil trabalhar tanto a mente e ele sabe que muitos yogis que tentam só fazer isso desistem, frustrados. Na aula falamos sobre ser duro demais consigo mesmo no caminho espiritual, sobre Hanuman e sobre o abrigo divino. Versos 1 ao 4.
Versos 1 ao 4 em Sânscrito
śrī-uddhava uvāca
su-dustarām imāṁ manye
yoga-caryām anātmanaḥ
yathāñjasā pumān siddhyet
tan me brūhy añjasācyuta
prāyaśaḥ puṇḍarīkākṣa
yuñjanto yogino manaḥ
viṣīdanty asamādhānān
mano-nigraha-karśitāḥ
athāta ānanda-dughaṁ padāmbujaṁ
haṁsāḥ śrayerann aravinda-locana
sukhaṁ nu viśveśvara yoga-karmabhis
tvan-māyayāmī vihatā na māninaḥ
kiṁ citram acyuta tavaitad aśeṣa-bandho
dāseṣv ananya-śaraṇesu yad ātma-sāttvam
yo ’rocayat saha mṛgaiḥ svayam īśvarāṇāṁ
śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ
Lendo lindas orações de Uddhava-gita que destacam a supremacia do amor e devoção, falo sobre a influência histórica de vedanta, tantra e hatha-yoga na espiritualidade da Índia e como podemos resgatar e buscar a doçura do amor sem fim de bhakti-yoga. Versos 5 e 6.
Versos 5 e 6 em Sânscrito
taṁ tvākhilātma-dayiteśvaram āśritānāṁ
sarvārtha-daṁ sva-kṛta-vid visṛjeta ko nu
ko vā bhajet kim api vismṛtaye ’nu bhūtyai
kiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ
naivopayanty apacitiṁ kavayas taveśa
brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ
yo ’ntar bahis tanu-bhṛtām aśubhaṁ vidhunvann
ācārya-caittya-vapuṣā sva-gatiṁ vyanakti
Tendo ouvido as belas perguntas e orações de Uddhava, agora Krishna começa suas respostas, apresentando o poder de bhakti e o estado de emoção espiritual pura. Na aula falamos também sobre o Srimad Bhagavatam como um todo, explicando como se deu e quem é Sukadeva Goswami. Versos 7 ao 9.
Versos 7 ao 9 em Sânscrito
śrī-śuka uvāca
ity uddhavenāty-anurakta-cetasā
pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ
gṛhīta-mūrti-traya īśvareśvaro
jagāda sa-prema-manohara-smitaḥ
śrī-bhagavān uvāca
hanta te kathayiṣyāmi
mama dharmān su-maṅgalān
yān śraddhayācaran martyo
mṛtyuṁ jayati durjayam
kuryāt sarvāṇi karmāṇi
mad-arthaṁ śanakaiḥ smaran
mayy arpita-manaś-citto
mad-dharmātma-mano-ratiḥ
Krishna agora começa a explicar as práticas para atingir o perfeito estado de consciência espiritual em bhakti-yoga. Começamos a aula falando da importância do sagrado e o que isso significa e no final Krishna passa uma única métrica, uma única maneira, de você avaliar seu estado de evolução espiritual. Versos 10 ao 14.
Versos 10 ao 14 em Sânscrito
deśān puṇyān āśrayeta
mad-bhaktaiḥ sādhubhiḥ śritān
devāsura-manuṣyeṣu
mad-bhaktācaritāni ca
pṛthak satreṇa vā mahyaṁ
parva-yātrā-mahotsavān
kārayed gīta-nṛtyādyair
mahārāja-vibhūtibhiḥ
mām eva sarva-bhūteṣu
bahir antar apāvṛtam
īkṣetātmani cātmānaṁ
yathā kham amalāśayaḥ
iti sarvāṇi bhūtāni
mad-bhāvena mahā-dyute
sabhājayan manyamāno
jñānaṁ kevalam āśritaḥ
brāhmaṇe pukkase stene
brahmaṇye ’rke sphuliṅgake
akrūre krūrake caiva
sama-dṛk paṇḍito mataḥ
Nessa aula estamos estudando o que Krishna ensina como sendo o MELHOR MÉTODO POSSÍVEL de iluminação espiritual, em lindos versos cheios de doçura e sabedoria prática. Versos 15 ao 20.
Versos 15 ao 20 em Sânscrito
nareṣv abhīkṣṇaṁ mad-bhāvaṁ
puṁso bhāvayato ’cirāt
spardhāsūyā-tiraskārāḥ
sāhaṅkārā viyanti hi
visṛjya smayamānān svān
dṛśaṁ vrīḍāṁ ca daihikīm
praṇamed daṇḍa-vad bhūmāv
ā-śva-cāṇḍāla-go-kharam
yāvat sarveṣu bhūteṣu
mad-bhāvo nopajāyate
tāvad evam upāsīta
vāṅ-manaḥ-kāya-vṛttibhiḥ
sarvaṁ brahmātmakaṁ tasya
vidyayātma-manīṣayā
paripaśyann uparamet
sarvato mukta-saṁśayaḥ
ayaṁ hi sarva-kalpānāṁ
sadhrīcīno mato mama
mad-bhāvaḥ sarva-bhūteṣu
mano-vāk-kāya-vṛttibhiḥ
na hy aṅgopakrame dhvaṁso
mad-dharmasyoddhavāṇv api
mayā vyavasitaḥ samyaṅ
nirguṇatvād anāśiṣaḥ
Iniciamos a aula com Krishna explicando a perfeição do dharma - a técnica que torna a pessoa supremamente inteligente. Depois, em doces versos, Krishna explica os poderosos efeitos de ouvir e compartilhar a Uddhava-gita. Versos 21 ao 26.
Versos 21 ao 26 em Sânscrito
yo yo mayi pare dharmaḥ
kalpyate niṣphalāya cet
tad-āyāso nirarthaḥ syād
bhayāder iva sattama
eṣā buddhimatāṁ buddhir
manīṣā ca manīṣiṇām
yat satyam anṛteneha
martyenāpnoti māmṛtam
eṣa te ’bhihitaḥ kṛtsno
brahma-vādasya saṅgrahaḥ
samāsa-vyāsa-vidhinā
devānām api durgamaḥ
abhīkṣṇaśas te gaditaṁ
jñānaṁ vispaṣṭa-yuktimat
etad vijñāya mucyeta
puruṣo naṣṭa-saṁśayaḥ
su-viviktaṁ tava praśnaṁ
mayaitad api dhārayet
sanātanaṁ brahma-guhyaṁ
paraṁ brahmādhigacchati
ya etan mama bhakteṣu
sampradadyāt su-puṣkalam
tasyāhaṁ brahma-dāyasya
dadāmy ātmānam ātmanā
Krishna continua explicando os poderosos efeitos de ouvir a Uddhava-gita e então pergunta a Uddhava se ele entendeu tudo, se ele tem mais perguntas. Em resposta, Uddhava fica tomado por gratidão e amor, em puro êxtase. Falamos na aula sobre gratidão, amor, conexão e a incrível oportunidade transcendental que temos diante de nós. Versos 27 ao 36.
Versos 27 ao 36 em Sânscrito
ya etat samadhīyīta
pavitraṁ paramaṁ śuci
sa pūyetāhar ahar māṁ
jñāna-dīpena darśayan
ya etac chraddhayā nityam
avyagraḥ śṛṇuyān naraḥ
mayi bhaktiṁ parāṁ kurvan
karmabhir na sa badhyate
apy uddhava tvayā brahma
sakhe samavadhāritam
api te vigato mohaḥ
śokaś cāsau mano-bhavaḥ
naitat tvayā dāmbhikāya
nāstikāya śaṭhāya ca
aśuśrūṣor abhaktāya
durvinītāya dīyatām
etair doṣair vihīnāya
brahmaṇyāya priyāya ca
sādhave śucaye brūyād
bhaktiḥ syāc chūdra-yoṣitām
naitad vijñāya jijñāsor
jñātavyam avaśiṣyate
pītvā pīyūṣam amṛtaṁ
pātavyaṁ nāvaśiṣyate
jñāne karmaṇi yoge ca
vārtāyāṁ daṇḍa-dhāraṇe
yāvān artho nṛṇāṁ tāta
tāvāṁs te ’haṁ catur-vidhaḥ
martyo yadā tyakta-samasta-karmā
niveditātmā vicikīrṣito me
tadāmṛtatvaṁ pratipadyamāno
mayātma-bhūyāya ca kalpate vai
śrī-śuka uvāca
sa evam ādarśita-yoga-mārgas
tadottamaḥśloka-vaco niśamya
baddhāñjaliḥ prīty-uparuddha-kaṇṭho
na kiñcid ūce ’śru-pariplutākṣaḥ
viṣṭabhya cittaṁ praṇayāvaghūrṇaṁ
dhairyeṇa rājan bahu-manyamānaḥ
kṛtāñjaliḥ prāha yadu-pravīraṁ
śīrṣṇā spṛśaṁs tac-caraṇāravindam
Começamos a gravar este curso em 2015 e agora (2022), quase 7 anos depois, chegamos ao final! 276 aulas ao todo. Ficou um recurso completíssimo, uma formação profunda na cultura védica e no caminho do yoga em bhakti. Quem fizer este curso vai conhecer tudo que há de conhecer no caminho de yoga, jnana-yoga, bhakti-yoga e a riquíssima cultura de Krishna. Que este curso seja uma oferenda amorosa a Krishna, em gratidão ao meu mestre espiritual, Srila Acharyadeva, e ao mestre espiritual dele, Sua Divina Graça Swami Prabhupada. Versos 37 ao 49.
Versos 37 ao 49 em Sânscrito
śrī-uddhava uvāca
vidrāvito moha-mahāndhakāro
ya āśrito me tava sannidhānāt
vibhāvasoḥ kiṁ nu samīpa-gasya
śītaṁ tamo bhīḥ prabhavanty ajādya
pratyarpito me bhavatānukampinā
bhṛtyāya vijñāna-mayaḥ pradīpaḥ
hitvā kṛta-jñas tava pāda-mūlaṁ
ko ’nyaṁ samīyāc charaṇaṁ tvadīyam
vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo
dāśārha-vṛṣṇy-andhaka-sātvateṣu
prasāritaḥ sṛṣṭi-vivṛddhaye tvayā
sva-māyayā hy ātma-subodha-hetinā
namo ’stu te mahā-yogin
prapannam anuśādhi mām
yathā tvac-caraṇāmbhoje
ratiḥ syād anapāyinī
śrī-bhagavān uvāca
gacchoddhava mayādiṣṭo
badary-ākhyaṁ mamāśramam
tatra mat-pāda-tīrthode
snānopasparśanaiḥ śuciḥ
īkṣayālakanandāyā
vidhūtāśeṣa-kalmaṣaḥ
vasāno valkalāny aṅga
vanya-bhuk sukha-niḥspṛhaḥ
titikṣur dvandva-mātrāṇāṁ
suśīlaḥ saṁyatendriyaḥ
śāntaḥ samāhita-dhiyā
jñāna-vijñāna-saṁyutaḥ
matto ’nuśikṣitaṁ yat te
viviktam anubhāvayan
mayy āveśita-vāk-citto
mad-dharma-nirato bhava
ativrajya gatīs tisro
mām eṣyasi tataḥ param
śrī-śuka uvāca
sa evam ukto hari-medhasoddhavaḥ
pradakṣiṇaṁ taṁ parisṛtya pādayoḥ
śiro nidhāyāśru-kalābhir ārdra-dhīr
nyaṣiñcad advandva-paro ’py apakrame
su-dustyaja-sneha-viyoga-kātaro
na śaknuvaṁs taṁ parihātum āturaḥ
kṛcchraṁ yayau mūrdhani bhartṛ-pāduke
bibhran namaskṛtya yayau punaḥ punaḥ
tatas tam antar hṛdi sanniveśya
gato mahā-bhāgavato viśālām
yathopadiṣṭāṁ jagad-eka-bandhunā
tapaḥ samāsthāya harer agād gatim
ya etad ānanda-samudra-sambhṛtaṁ
jñānāmṛtaṁ bhāgavatāya bhāṣitam
kṛṣṇena yogeśvara-sevitāṅghriṇā
sac-chraddhayāsevya jagad vimucyate
bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁ
nigama-kṛd upajahre bhṛṅga-vad veda-sāram
amṛtam udadhitaś cāpāyayad bhṛtya-vargān
puruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato ’smi