Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 27 contém 55 versos divididos em 4 aulas, totalizando 2:28hs.
Começamos um novo capítulo onde o tema será a Adoração à Deidade no caminho de bhakti-yoga. No início da aula eu explico a raiz da resistência que vemos no Ocidente ao conceito da Deidade, de onde isso surgiu e por que não existe na cultura Védica. Versos 1 ao 6.
Versos 1 ao 6 em Sânscrito
śrī-uddhava uvāca
kriyā-yogaṁ samācakṣva
bhavad-ārādhanaṁ prabho
yasmāt tvāṁ ye yathārcanti
sātvatāḥ sātvatarṣabha
etad vadanti munayo
muhur niḥśreyasaṁ nṛṇām
nārado bhagavān vyāsa
ācāryo ’ṅgirasaḥ sutaḥ
niḥsṛtaṁ te mukhāmbhojād
yad āha bhagavān ajaḥ
putrebhyo bhṛgu-mukhyebhyo
devyai ca bhagavān bhavaḥ
etad vai sarva-varṇānām
āśramāṇāṁ ca sammatam
śreyasām uttamaṁ manye
strī-śūdrāṇāṁ ca māna-da
etat kamala-patrākṣa
karma-bandha-vimocanam
bhaktāya cānuraktāya
brūhi viśveśvareśvara
śrī-bhagavān uvāca
na hy anto ’nanta-pārasya
karma-kāṇḍasya coddhava
saṅkṣiptaṁ varṇayiṣyāmi
yathāvad anupūrvaśaḥ
Nesta aula Krishna continua explicando o processo de adoração prática, o tantra, apresentando um leque de opções para o espiritualista com diferentes focos de adoração e diferentes práticas. Versos 7 ao 13.
Versos 7 ao 13 em Sânscrito
vaidikas tāntriko miśra
iti me tri-vidho makhaḥ
trayāṇām īpsitenaiva
vidhinā māṁ samarcaret
yadā sva-nigamenoktaṁ
dvijatvaṁ prāpya pūruṣaḥ
yathā yajeta māṁ bhaktyā
śraddhayā tan nibodha me
arcāyāṁ sthaṇḍile ’gnau vā
sūrye vāpsu hṛdi dvijaḥ
dravyeṇa bhakti-yukto ’rcet
sva-guruṁ mām amāyayā
pūrvaṁ snānaṁ prakurvīta
dhauta-danto ’ṅga-śuddhaye
ubhayair api ca snānaṁ
mantrair mṛd-grahaṇādinā
sandhyopāstyādi-karmāṇi
vedenācoditāni me
pūjāṁ taiḥ kalpayet samyak-
saṅkalpaḥ karma-pāvanīm
śailī dāru-mayī lauhī
lepyā lekhyā ca saikatī
mano-mayī maṇi-mayī
pratimāṣṭa-vidhā smṛtā
calācaleti dvi-vidhā
pratiṣṭhā jīva-mandiram
udvāsāvāhane na staḥ
sthirāyām uddhavārcane
Continuamos nas descrições de como adorar a Deidade. Krishna começa falando sobre a possibilidade de adorar a Deidade temporária e depois entra em uma longa e elaborada descrição muito sofisticada de adoração. Mas Krishna destaca que o que importa mesmo é oferecer qualquer coisa com amor, que é isso que lhe dá prazer. E a mais sofisticada e opulenta oferenda sem bhakti, sem devoção, não lhe traz qualquer prazer. Versos 14 ao 29.
Versos 14 ao 29 em Sânscrito
asthirāyāṁ vikalpaḥ syāt
sthaṇḍile tu bhaved dvayam
snapanaṁ tv avilepyāyām
anyatra parimārjanam
dravyaiḥ prasiddhair mad-yāgaḥ
pratimādiṣv amāyinaḥ
bhaktasya ca yathā-labdhair
hṛdi bhāvena caiva hi
snānālaṅkaraṇaṁ preṣṭham
arcāyām eva tūddhava
sthaṇḍile tattva-vinyāso
vahnāv ājya-plutaṁ haviḥ
sūrye cābhyarhaṇaṁ preṣṭhaṁ
salile salilādibhiḥ
śraddhayopāhṛtaṁ preṣṭhaṁ
bhaktena mama vāry api
bhūry apy abhaktopāhṛtaṁ
na me toṣāya kalpate
gandho dhūpaḥ sumanaso
dīpo ’nnādyaṁ ca kiṁ punaḥ
śuciḥ sambhṛta-sambhāraḥ
prāg-darbhaiḥ kalpitāsanaḥ
āsīnaḥ prāg udag vārced
arcāyāṁ tv atha sammukhaḥ
kṛta-nyāsaḥ kṛta-nyāsāṁ
mad-arcāṁ pāṇināmṛjet
kalaśaṁ prokṣaṇīyaṁ ca
yathāvad upasādhayet
tad-adbhir deva-yajanaṁ
dravyāṇy ātmānam eva ca
prokṣya pātrāṇi trīṇy adbhis
tais tair dravyaiś ca sādhayet
pādyārghyācamanīyārthaṁ
trīṇi pātrāṇi deśikaḥ
hṛdā śīrṣṇātha śikhayā
gāyatryā cābhimantrayet
piṇḍe vāyv-agni-saṁśuddhe
hṛt-padma-sthāṁ parāṁ mama
aṇvīṁ jīva-kalāṁ dhyāyen
nādānte siddha-bhāvitām
tayātma-bhūtayā piṇḍe
vyāpte sampūjya tan-mayaḥ
āvāhyārcādiṣu sthāpya
nyastāṅgaṁ māṁ prapūjayet
pādyopasparśārhaṇādīn
upacārān prakalpayet
dharmādibhiś ca navabhiḥ
kalpayitvāsanaṁ mama
padmam aṣṭa-dalaṁ tatra
karṇikā-kesarojjvalam
ubhābhyāṁ veda-tantrābhyāṁ
mahyaṁ tūbhaya-siddhaye
sudarśanaṁ pāñcajanyaṁ
gadāsīṣu-dhanur-halān
muṣalaṁ kaustubhaṁ mālāṁ
śrīvatsaṁ cānupūjayet
nandaṁ sunandaṁ garuḍaṁ
pracaṇḍaṁ caṇḍam eva ca
mahābalaṁ balaṁ caiva
kumudaṁ kumudekṣaṇam
durgāṁ vināyakaṁ vyāsaṁ
viṣvaksenaṁ gurūn surān
sve sve sthāne tv abhimukhān
pūjayet prokṣaṇādibhiḥ
Encerramos o capítulo com Krishna descrevendo um elaboradíssimo processo de adoração a Deidade, mas no final explicando o verdadeiro objetivo de tudo isso. Na aula expressei minha opinião sobre o processo tântrico de adoração a Deidade e expliquei uma importante oração que Krishna ensina. Versos 30 ao 55.
Versos 30 ao 55 em Sânscrito
candanośīra-karpūra-
kuṅkumāguru-vāsitaiḥ
salilaiḥ snāpayen mantrair
nityadā vibhave sati
svarṇa-gharmānuvākena
mahāpuruṣa-vidyayā
pauruṣeṇāpi sūktena
sāmabhī rājanādibhiḥ
vastropavītābharaṇa-
patra-srag-gandha-lepanaiḥ
alaṅkurvīta sa-prema
mad-bhakto māṁ yathocitam
pādyam ācamanīyaṁ ca
gandhaṁ sumanaso ’kṣatān
dhūpa-dīpopahāryāṇi
dadyān me śraddhayārcakaḥ
guḍa-pāyasa-sarpīṁṣi
śaṣkuly-āpūpa-modakān
saṁyāva-dadhi-sūpāṁś ca
naivedyaṁ sati kalpayet
abhyaṅgonmardanādarśa-
danta-dhāvābhiṣecanam
annādya-gīta-nṛtyāni
parvaṇi syur utānv-aham
vidhinā vihite kuṇḍe
mekhalā-garta-vedibhiḥ
agnim ādhāya paritaḥ
samūhet pāṇinoditam
paristīryātha paryukṣed
anvādhāya yathā-vidhi
prokṣaṇyāsādya dravyāṇi
prokṣyāgnau bhāvayeta mām
tapta-jāmbūnada-prakhyaṁ
śaṅkha-cakra-gadāmbujaiḥ
lasac-catur-bhujaṁ śāntaṁ
padma-kiñjalka-vāsasam
sphurat-kirīṭa-kaṭaka
kaṭi-sūtra-varāṅgadam
śrīvatsa-vakṣasaṁ bhrājat-
kaustubhaṁ vana-mālinam
dhyāyann abhyarcya dārūṇi
haviṣābhighṛtāni ca
prāsyājya-bhāgāv āghārau
dattvā cājya-plutaṁ haviḥ
juhuyān mūla-mantreṇa
ṣoḍaśarcāvadānataḥ
dharmādibhyo yathā-nyāyaṁ
mantraiḥ sviṣṭi-kṛtaṁ budhaḥ
abhyarcyātha namaskṛtya
pārṣadebhyo baliṁ haret
mūla-mantraṁ japed brahma
smaran nārāyaṇātmakam
dattvācamanam uccheṣaṁ
viṣvaksenāya kalpayet
mukha-vāsaṁ surabhimat
tāmbūlādyam athārhayet
upagāyan gṛṇan nṛtyan
karmāṇy abhinayan mama
mat-kathāḥ śrāvayan śṛṇvan
muhūrtaṁ kṣaṇiko bhavet
stavair uccāvacaiḥ stotraiḥ
paurāṇaiḥ prākṛtair api
stutvā prasīda bhagavann
iti vandeta daṇḍa-vat
śiro mat-pādayoḥ kṛtvā
bāhubhyāṁ ca parasparam
prapannaṁ pāhi mām īśa
bhītaṁ mṛtyu-grahārṇavāt
iti śeṣāṁ mayā dattāṁ
śirasy ādhāya sādaram
udvāsayec ced udvāsyaṁ
jyotir jyotiṣi tat punaḥ
arcādiṣu yadā yatra
śraddhā māṁ tatra cārcayet
sarva-bhūteṣv ātmani ca
sarvātmāham avasthitaḥ
evaṁ kriyā-yoga-pathaiḥ
pumān vaidika-tāntrikaiḥ
arcann ubhayataḥ siddhiṁ
matto vindaty abhīpsitām
mad-arcāṁ sampratiṣṭhāpya
mandiraṁ kārayed dṛḍham
puṣpodyānāni ramyāṇi
pūjā-yātrotsavāśritān
pūjādīnāṁ pravāhārthaṁ
mahā-parvasv athānv-aham
kṣetrāpaṇa-pura-grāmān
dattvā mat-sārṣṭitām iyāt
pratiṣṭhayā sārvabhaumaṁ
sadmanā bhuvana-trayam
pūjādinā brahma-lokaṁ
tribhir mat-sāmyatām iyāt
mām eva nairapekṣyeṇa
bhakti-yogena vindati
bhakti-yogaṁ sa labhata
evaṁ yaḥ pūjayeta mām
yaḥ sva-dattāṁ parair dattāṁ
hareta sura-viprayoḥ
vṛttiṁ sa jāyate viḍ-bhug
varṣāṇām ayutāyutam
kartuś ca sārather hetor
anumoditur eva ca
karmaṇāṁ bhāginaḥ pretya
bhūyo bhūyasi tat-phalam