Bem-vindo ao Curso da Uddhava-gita. Aguarde alguns minutos para a página carregar, caso o vídeo demore para iniciar, você pode clicar no título da aula e assistir direto no Youtube (ou se quiser fazer alguma pergunta/comentário).
O capítulo 7 contém 74 versos divididos em 18 aulas, totalizando 15:39hs.
Nesta aula, Krishna está contando a Uddhava sobre os perigos de Kali-yuga e Sua iminente partida deste mundo. Versos 01 e 02.
Versos 1 e 2 em Sânscrito
Verso 1
śrī-bhagavān uvāca
yad āttha māṁ mahā-bhāga
tac-cikīrṣitam eva me
brahmā bhavo loka-pālāḥ
svar-vāsaṁ me ’bhikāṅkṣiṇaḥ
Verso 2
mayā niṣpāditaṁ hy atra
deva-kāryam aśeṣataḥ
yad-artham avatīrṇo ’ham
aṁśena brahmaṇārthitaḥ
Nesta aula, Krishna ainda está contando a Uddhava sobre os perigos de Kali-yuga e lemos belos comentários sobre o poder de bhakti e como alcançar a visão espiritual. Versos 3 ao 6.
Versos 3 ao 6 em Sânscrito
Verso 3
kulaṁ vai śāpa-nirdagdhaṁ
naṅkṣyaty anyonya-vigrahāt
samudraḥ saptame hy enāṁ
purīṁ ca plāvayiṣyati
Verso 4
yarhy evāyaṁ mayā tyakto
loko ’yaṁ naṣṭa-maṅgalaḥ
bhaviṣyaty acirāt sādho
kalināpi nirākṛtaḥ
Verso 5
na vastavyaṁ tvayaiveha
mayā tyakte mahī-tale
jano ’bhadra-rucir bhadra
bhaviṣyati kalau yuge
Verso 6
tvaṁ tu sarvaṁ parityajya
snehaṁ sva-jana-bandhuṣu
mayy āveśya manaḥ saṁyak
sama-dṛg vicarasva gām
Krishna nos presenteia com o conhecimento fundamental do yoga espiritual ao explicar COMO e POR QUE podemos manter uma visão igualitária neste mundo. Versos 6 e 7.
Versos 6 e 7 em Sânscrito
Verso 6
tvaṁ tu sarvaṁ parityajya
snehaṁ sva-jana-bandhuṣu
mayy āveśya manaḥ saṁyak
sama-dṛg vicarasva gām
Verso 7
yad idaṁ manasā vācā
cakṣurbhyāṁ śravaṇādibhiḥ
naśvaraṁ gṛhyamāṇaṁ ca
viddhi māyā-mano-mayam
Krishna explica a necessidade de irmos além dos conceitos mundanos de bem e mal, buscando a transcendência. Versos 8 e 9.
Versos 8 e 9 em Sânscrito
Verso 8
puṁso ’yuktasya nānārtho
bhramaḥ sa guṇa-doṣa-bhāk
karmākarma-vikarmeti
guṇa-doṣa-dhiyo bhidā
Verso 9
tasmād yuktendriya-grāmo
yukta-citta idaṁ jagat
ātmanīkṣasva vitatam
ātmānaṁ mayy adhīśvare
Krishna fala sobre o resultado de "percebermos o eu" diretamente através do cultivo de conhecimento transcendental, deixando-nos imperturbáveis diante dos problemas da vida. Falamos também sobre a posição natural, ética e comportamental da pessoa autorrealizada. Versos 10 e 11.
Versos 10 e 11 em Sânscrito
Verso 10
jñāna-vijñāna-saṁyukta
ātma-bhūtaḥ śarīriṇām
ātmānubhava-tuṣṭātmā
nāntarāyair vihanyase
Verso 11
doṣa-buddhyobhayātīto
niṣedhān na nivartate
guṇa-buddhyā ca vihitaṁ
na karoti yathārbhakaḥ
Krishna fala sobre quatro qualidades daquele que já se livraram do ciclo de nascimentos e mortes. Uddhava responde levantando os obstáculos para atingir esta perfeição. Versos 12 ao 16.
Versos 12 ao 16 em Sânscrito
Verso 12
sarva-bhūta-suhṛc chānto
jñāna-vijñāna-niścayaḥ
paśyan mad-ātmakaṁ viśvaṁ
na vipadyeta vai punaḥ
Verso 13
śrī-śuka uvāca
ity ādiṣṭo bhagavatā
mahā-bhāgavato nṛpa
uddhavaḥ praṇipatyāha
tattvaṁ jijñāsur acyutam
Verso 14
śrī-uddhava uvāca
yogeśa yoga-vinyāsa
yogātman yoga-sambhava
niḥśreyasāya me proktas
tyāgaḥ sannyāsa-lakṣaṇaḥ
Verso 15
tyāgo ’yaṁ duṣkaro bhūman
kāmānāṁ viṣayātmabhiḥ
sutarāṁ tvayi sarvātmann
abhaktair iti me matiḥ
Verso 16
so ’haṁ mamāham iti mūḍha-matir vigāḍhas
tvan-māyayā viracitātmani sānubandhe
tat tv añjasā nigaditaṁ bhavatā yathāhaṁ
saṁsādhayāmi bhagavann anuśādhi bhṛtyam
Uddhava fala sobre o erro de estarmos identificados com o corpo material e a confusão espiritual que isso nos traz. Verso 17.
Verso 17 em Sânscrito
Verso 17
satyasya te sva-dṛśa ātmana ātmano ’nyaṁ
vaktāram īśa vibudheṣv api nānucakṣe
sarve vimohita-dhiyas tava māyayeme
brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ
Uddhava fala sobre a importância de termos foco total na iluminação, ao estar "materialmente exausto", ou seja, sem mais guardar ilusões sobre a felicidade mundana, para então se abrigar completamente em Krishna. Versos 18 e 19.
Versos 18 e 19 em Sânscrito
Verso 18
tasmād bhavantam anavadyam ananta-pāraṁ
sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam
nirviṇṇa-dhīr aham u he vṛjinābhitapto
nārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye
Verso 19
śrī-bhagavān uvāca
prāyeṇa manujā loke
loka-tattva-vicakṣaṇāḥ
samuddharanti hy ātmānam
ātmanaivāśubhāśayāt
Krishna explica que devemos usar nossa rara vida humana para buscar a imortalidade, fazendo uso de nossa inteligência e da ciência espiritual de iluminação. Versos 20 e 21.
Versos 20 e 21 em Sânscrito
Verso 20
ātmano gurur ātmaiva
puruṣasya viśeṣataḥ
yat pratyakṣānumānābhyāṁ
śreyo ’sāv anuvindate
Verso 21
puruṣatve ca māṁ dhīrāḥ
sāṅkhya-yoga-viśāradāḥ
āvistarāṁ prapaśyanti
sarva-śakty-upabṛṁhitam
Krishna inicia sua explicação de como atingir a iluminação pelo caminho natural, um importante e fascinante trecho do Srimad Bhagavatam. Versos 22 ao 28.
Versos 22 ao 28 em Sânscrito
Verso 22
eka-dvi-tri-catuṣ-pādo
bahu-pādas tathāpadaḥ
bahvyaḥ santi puraḥ sṛṣṭās
tāsāṁ me pauruṣī priyā
Verso 23
atra māṁ mṛgayanty addhā
yuktā hetubhir īśvaram
gṛhyamāṇair guṇair liṅgair
agrāhyam anumānataḥ
Verso 24
atrāpy udāharantīmam
itihāsaṁ purātanam
avadhūtasya saṁvādaṁ
yador amita-tejasaḥ
Verso 25
avadhūtaṁ dvijaṁ kañcic
carantam akuto-bhayam
kaviṁ nirīkṣya taruṇaṁ
yaduḥ papraccha dharma-vit
Verso 26
śrī-yadur uvāca
kuto buddhir iyaṁ brahmann
akartuḥ su-viśāradā
yām āsādya bhavāl lokaṁ
vidvāṁś carati bāla-vat
Verso 27
prāyo dharmārtha-kāmeṣu
vivitsāyāṁ ca mānavāḥ
hetunaiva samīhanta
āyuṣo yaśasaḥ śriyaḥ
Verso 28
tvaṁ tu kalpaḥ kavir dakṣaḥ
su-bhago ’mṛta-bhāṣaṇaḥ
na kartā nehase kiñcij
jaḍonmatta-piśāca-vat
Falamos sobre a importância de usar o cotidiano para se iluminar, usando os fatos do dia a dia como maneira de avançar em consciência de Krishna. Versos 28 ao 37.
Versos 28 ao 37 em Sânscrito
Verso 28
tvaṁ tu kalpaḥ kavir dakṣaḥ
su-bhago ’mṛta-bhāṣaṇaḥ
na kartā nehase kiñcij
jaḍonmatta-piśāca-vat
Verso 29
janeṣu dahyamāneṣu
kāma-lobha-davāgninā
na tapyase ’gninā mukto
gaṅgāmbhaḥ-stha iva dvipaḥ
Verso 30
tvaṁ hi naḥ pṛcchatāṁ brahmann
ātmany ānanda-kāraṇam
brūhi sparśa-vihīnasya
bhavataḥ kevalātmanaḥ
Verso 31
śrī-bhagavān uvāca
yadunaivaṁ mahā-bhāgo
brahmaṇyena su-medhasā
pṛṣṭaḥ sabhājitaḥ prāha
praśrayāvanataṁ dvijaḥ
Verso 32
śrī-brāhmaṇa uvāca
santi me guravo rājan
bahavo buddhy-upāśritāḥ
yato buddhim upādāya
mukto ’ṭāmīha tān śṛṇu
Versos 33-35
pṛthivī vāyur ākāśam
āpo ’gniś candramā raviḥ
kapoto ’jagaraḥ sindhuḥ
pataṅgo madhukṛd gajaḥ
madhu-hā hariṇo mīnaḥ
piṅgalā kuraro ’rbhakaḥ
kumārī śara-kṛt sarpa
ūrṇanābhiḥ supeśakṛt
ete me guravo rājan
catur-viṁśatir āśritāḥ
śikṣā vṛttibhir eteṣām
anvaśikṣam ihātmanaḥ
Verso 36
yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te
Verso 37
bhūtair ākramyamāṇo ’pi
dhīro daiva-vaśānugaiḥ
tad vidvān na calen mārgād
anvaśikṣaṁ kṣiter vratam
Continuando os ensinamentos do Avadhuta Dattatreya, aprendemos a ter o bem-estar alheio como meta da vida e continuamos outros ensinamentos dos gurus da natureza. Versos 38 e 39.
Versos 38 e 39 em Sânscrito
Verso 38
śaśvat parārtha-sarvehaḥ
parārthaikānta-sambhavaḥ
sādhuḥ śikṣeta bhū-bhṛtto
naga-śiṣyaḥ parātmatām
Verso 39
prāṇa-vṛttyaiva santuṣyen
munir naivendriya-priyaiḥ
jñānaṁ yathā na naśyeta
nāvakīryeta vāṅ-manaḥ
Aprendemos com o vento e o céu a lição de estar em contato com a matéria sem se enredar pela mesma. Como viver no mundo, mas sem ser do mundo. Versos 40 ao 42.
Versos 40 ao 42 em Sânscrito
Verso 40
viṣayeṣv āviśan yogī
nānā-dharmeṣu sarvataḥ
guṇa-doṣa-vyapetātmā
na viṣajjeta vāyu-vat
Verso 41
pārthiveṣv iha deheṣu
praviṣṭas tad-guṇāśrayaḥ
guṇair na yujyate yogī
gandhair vāyur ivātma-dṛk
Verso 42
antarhitaś ca sthira-jaṅgameṣu
brahmātma-bhāvena samanvayena
vyāptyāvyavacchedam asaṅgam ātmano
munir nabhastvaṁ vitatasya bhāvayet
Neste trecho Krishna descreve como o transcendentalista enxerga a presença divina em tudo e todos, permeando toda a existência material. Versos 43 ao 45.
Versos 43 ao 45 em Sânscrito
Verso 43
tejo-’b-anna-mayair bhāvair
meghādyair vāyuneritaiḥ
na spṛśyate nabhas tadvat
kāla-sṛṣṭair guṇaiḥ pumān
Verso 44
svacchaḥ prakṛtitaḥ snigdho
mādhuryas tīrtha-bhūr nṛṇām
muniḥ punāty apāṁ mitram
īkṣopasparśa-kīrtanaiḥ
Verso 45
tejasvī tapasā dīpto
durdharṣodara-bhājanaḥ
sarva-bhakṣyo ’pi yuktātmā
nādatte malam agni-vat
Neste trecho explicamos a importância do guru e porque a ele ou ela é oferecido tanta adoração e respeito, como também o perigo para a pessoa que aceita esta posição prematuramente. Versos 46 e 47.
Versos 46 e 47 em Sânscrito
Verso 46
kvacic channaḥ kvacit spaṣṭa
upāsyaḥ śreya icchatām
bhuṅkte sarvatra dātṝṇāṁ
dahan prāg-uttarāśubham
Verso 47
sva-māyayā sṛṣṭam idaṁ
sad-asal-lakṣaṇaṁ vibhuḥ
praviṣṭa īyate tat-tat-
svarūpo ’gnir ivaidhasi
Abordamos nesta palestra um tema fascinante: o tempo como representação de Deus, Krishna. Falamos de diferentes aspectos do tempo e seus efeitos, tanto no mundo material como na transcendência. Versos 48 e 49.
Versos 48 e 49 em Sânscrito
Verso 48
visargādyāḥ śmaśānāntā
bhāvā dehasya nātmanaḥ
kalānām iva candrasya
kālenāvyakta-vartmanā
Verso 49
kālena hy ogha-vegena
bhūtānāṁ prabhavāpyayau
nityāv api na dṛśyete
ātmano ’gner yathārciṣām
Existe um conceito que uma pessoa santa, um devoto puro, não pode ter posses, nem tampouco qualquer tipo de conforto. Nesta palestra, entre outros temas, abordamos o tema de como lidar com os bens materiais na vida espiritual. Versos 50 e 51.
Versos 50 e 51 em Sânscrito
Verso 50
guṇair guṇān upādatte
yathā-kālaṁ vimuñcati
na teṣu yujyate yogī
gobhir gā iva go-patiḥ
Verso 51
budhyate sve na bhedena
vyakti-stha iva tad-gataḥ
lakṣyate sthūla-matibhir
ātmā cāvasthito ’rka-vat
Neste trecho encontramos a história do "Tolo Pombo", nos ensinando os perigos de uma vida material vivida em esquecimento de nossa essência real. Uma história dramática! Versos 52 ao 74.
Versos 52 ao 74 em Sânscrito
Verso 52
nāti-snehaḥ prasaṅgo vā
kartavyaḥ kvāpi kenacit
kurvan vindeta santāpaṁ
kapota iva dīna-dhīḥ
Verso 53
kapotaḥ kaścanāraṇye
kṛta-nīḍo vanaspatau
kapotyā bhāryayā sārdham
uvāsa katicit samāḥ
Verso 54
kapotau sneha-guṇita-
hṛdayau gṛha-dharmiṇau
dṛṣṭiṁ dṛṣṭyāṅgam aṅgena
buddhiṁ buddhyā babandhatuḥ
Verso 55
śayyāsanāṭana-sthāna
vārtā-krīḍāśanādikam
mithunī-bhūya viśrabdhau
ceratur vana-rājiṣu
Verso 56
yaṁ yaṁ vāñchati sā rājan
tarpayanty anukampitā
taṁ taṁ samanayat kāmaṁ
kṛcchreṇāpy ajitendriyaḥ
Verso 57
kapotī prathamaṁ garbhaṁ
gṛhṇantī kāla āgate
aṇḍāni suṣuve nīḍe
sta-patyuḥ sannidhau satī
Verso 58
teṣu kāle vyajāyanta
racitāvayavā hareḥ
śaktibhir durvibhāvyābhiḥ
komalāṅga-tanūruhāḥ
Verso 59
prajāḥ pupuṣatuḥ prītau
dampatī putra-vatsalau
śṛṇvantau kūjitaṁ tāsāṁ
nirvṛtau kala-bhāṣitaiḥ
Verso 60
tāsāṁ patatraiḥ su-sparśaiḥ
kūjitair mugdha-ceṣṭitaiḥ
pratyudgamair adīnānāṁ
pitarau mudam āpatuḥ
Verso 61
snehānubaddha-hṛdayāv
anyonyaṁ viṣṇu-māyayā
vimohitau dīna-dhiyau
śiśūn pupuṣatuḥ prajāḥ
Verso 62
ekadā jagmatus tāsām
annārthaṁ tau kuṭumbinau
paritaḥ kānane tasminn
arthinau ceratuś ciram
Verso 63
dṛṣṭvā tān lubdhakaḥ kaścid
yadṛcchāto vane-caraḥ
jagṛhe jālam ātatya
carataḥ svālayāntike
Verso 64
kapotaś ca kapotī ca
prajā-poṣe sadotsukau
gatau poṣaṇam ādāya
sva-nīḍam upajagmatuḥ
Verso 65
kapotī svātmajān vīkṣya
bālakān jāla-saṁvṛtān
tān abhyadhāvat krośantī
krośato bhṛśa-duḥkhitā
Verso 66
sāsakṛt sneha-guṇitā
dīna-cittāja-māyayā
svayaṁ cābadhyata śicā
baddhān paśyanty apasmṛtiḥ
Verso 67
kapotaḥ svātmajān baddhān
ātmano ’py adhikān priyān
bhāryāṁ cātma-samāṁ dīno
vilalāpāti-duḥkhitaḥ
Verso 68
aho me paśyatāpāyam
alpa-puṇyasya durmateḥ
atṛptasyākṛtārthasya
gṛhas trai-vargiko hataḥ
Verso 69
anurūpānukūlā ca
yasya me pati-devatā
śūnye gṛhe māṁ santyajya
putraiḥ svar yāti sādhubhiḥ
Verso 70
so ’haṁ śūnye gṛhe dīno
mṛta-dāro mṛta-prajaḥ
jijīviṣe kim arthaṁ vā
vidhuro duḥkha-jīvitaḥ
Verso 71
tāṁs tathaivāvṛtān śigbhir
mṛtyu-grastān viceṣṭataḥ
svayaṁ ca kṛpaṇaḥ śikṣu
paśyann apy abudho ’patat
Verso 72
taṁ labdhvā lubdhakaḥ krūraḥ
kapotaṁ gṛha-medhinam
kapotakān kapotīṁ ca
siddhārthaḥ prayayau gṛham
Verso 73
evaṁ kuṭumby aśāntātmā
dvandvārāmaḥ patatri-vat
puṣṇan kuṭumbaṁ kṛpaṇaḥ
sānubandho ’vasīdati
Verso 74
yaḥ prāpya mānuṣaṁ lokaṁ
mukti-dvāram apāvṛtam
gṛheṣu khaga-vat saktas
tam ārūḍha-cyutaṁ viduḥ